पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे कैडर्यस्तु पुमान् निम्बे कट्फलाख्ये च पादपे । मदनाख्यद्रुमेऽथैषां त्रयाणां प्रसवे नपि ॥ ५८७ ॥ कैटभस्त्वसुरे पुंसि कस्मिंश्चित् स्त्री तु कैटभी । दुर्गादेव्यां कैशिकं तु क्ली केशनिकुरुम्बके || ५८८ ॥ कैशिकी तु स्त्रियां वृत्तिविशेषे नृत्तकारिणाम् । कैतवं तु च्छले क्लीबं घृते चाथ निबोधत ॥ ५८९ ॥ भेद्यलिङ्गं तु कितवसम्बन्धिनि मनीषिणः । कैराती तु स्त्रियामूर्ध्वाधोगतौ क्षिप्तपत्रिणः ॥ ५९० ॥ किरातसम्बन्धिनि तु कैरातं त्रिरथ द्वयोः । कोकिल: पक्षिभेदे स्यान्ना तु तूलेऽथ कोटिका || ५९१ ॥ स्त्री मण्डूके श्वेतमुखे कृष्णे त्रिः कुटितर्यसौ । क्रोधनो द्वे शुनि त्रिस्तु क्रोधशीले नपि कुधि ॥ ५९२ ॥ कोहली तु स्त्रियां ज्ञेया कूश्माण्डाख्यलतान्तरे । भृशं मुखरकन्यायां कूश्माण्डप्रसवे तु नपू ॥ १९३ ॥ आवेशभाजि तु गृहसारमेये द्वयोस्तथा । मर्त्यजात्यन्तरेऽम्बष्ठ्यां वैश्याज्जातेऽथ कोमलम् ॥ ५९४ ॥ क्लीचं जले पुमान् स्वर्गे मृदुनि त्वेष भेद्यवत् । कोणिका तु स्त्रियां नीडे कोणितर्येष भेद्यवत् ॥ ५९५ ॥ कोरकस्त्वस्त्रियां पुष्पकलिकायां त्रिषु त्वयम् । शब्दकारिण्यथ क्लींवं कोलकं मरिचे तथा ॥ ५९६ ॥ कैक्कोले च स्त्रियां तु स्यात् कोलिका मूषिकाकृतौ । द्रुतद्रुमारोहशीले प्राणिभेदे द्वयोः पुनः ॥ ५९७ ॥ १. 'कू' ग. पाठः. २. 'कोपशी' क. इ. च. पाठ:. ३. 'त' ग. ङ, पाठ:.