पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । निर्विषाहिप्रभेदेऽथ कोदृङ्गः स्याद् द्वयोरयम । मृगे जन्तुधराभिख्ये क्षुद्रे पुंसि तु वेश्मनः ॥ ५९८ ॥ इन्द्रकोशाख्यावयवे कोशिका तु स्त्रियामियम् । दीपाधारे मल्लिकाख्ये गिरिभेदे तु कोशकः ॥ ५९९ ॥ पुमानथ स्युः पुंभूम्नि कोसला नीवृदन्तरे । मध्यदेशस्थिते सर्ववचने त्वृषिभेदके ॥ ६०० ॥ मिश्रवर्णविशेषे च पाण्डरश्यामले तु । तद्युक्ते कौशिकस्त्विन्द्रे गुग्गुलौ ना द्वयोः पुनः ॥ ६०१ ॥ उलूके कुशिकापत्ये व्यालग्राहे च नप् पुनः । कौशिकं मज्जधातौ स्यात् कौशिकी तु स्त्रियामियम् ॥ ६०२ ॥ पार्वत्यां निम्नगाभेदे कौमुदी तु स्त्रियामियम् । कार्त्तिक्यां पौर्णमास्यां स्याच्चन्द्रिकायां च ना पुनः ॥ ६०३ ॥ कार्त्तिकीयुक्तमासेऽथ त्रि: स्यात् कुमुदयोगिनि । कौणपो नरके पुंसि राक्षसे तु द्वयोरयम् ॥ ६०४ ॥ कौक्कुटं क्लींबमायासे त्रि तु कुक्कुटयोगिनि । कौसला तु स्त्र्ययोध्यायां त्रिस्तु कोसलयोगिनि ॥ ६०५ ॥ खर्जूरो ना परूषाख्यपादपे सा पुनः स्त्रियाम् । तज्जातिभेदेऽल्पतरे खर्जूरे क्लीबके पुनः ॥ ६०६ ॥ रजते हरिताले च प्रसवेऽत्रोक्तभूरुहोः । वृश्चिकाख्ये पुनर्दीर्घकीटे द्वे रभसः पुनः || ६०७ ॥ भेद्यालिङ्गं खले प्राह शब्दवित् खदिरः पुनः । गायत्रीसंज्ञके वृक्ष ऋषिभेदे द्वयोः पुनः ॥ ६०८ ॥ १. 'द्र' क. ग. च. पाठ:. + कोद्रस्तु तमङ्गकः । इन्द्रकोशोऽपि (पृ. १६१. श्लो. ३२) इति तु वैजयन्ती ।