पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः।

विद्यान्मणौ लोहविद्धे उद्धृतस्नेह एव च

घृतहीने तु दधि क्लीत्याह हर्षः स्त्रियां पुनः ॥ ६२१ ॥

ज्ञेया कृष्णविषाणायां यजमानस्य खर्जनी |

खर्जनं तु नपि ज्ञेयं क्रियायां खर्जतेरथ ॥ ६२२ ॥ सखरीनोऽस्त्री तुरङ्गाणां मुखसंयमने तरि तु |

छिद्राकाशादिलीने स्यात्‌ (खशखि)दिरस्तु पुमान्‌ भये ॥ ६२३ ॥ इन्द्रे च तस्करे त॒ त्रिः खिङ्कारस्तु पुमानयम्‌ ।

किखीरके च खट्वाङ्गे क्रोष्टौ तु द्वेऽजयः पुनः ॥ १२४ ॥ शिवाभेद इति ब्रूते रभसाद्यास्तु मन्वते | खिङ्किरो ना वारिवाहे खङ्ग च द्वयोः पुनः ॥ ६२५ ॥ शिवाभेदे खिङ्किरा तु बन्धहृत्वे स्त्रियामिति | खुण्डकस्तु पुमान्‌ ह्रस्वनालिकेर इतीरितम्‌ ॥ ६२६ ॥

वैजयन्त्यां त्रि तु ह्रस्वमात्रेऽस्पेऽन्येऽथ खेचरः ।

विद्याधरे दुश्चिकित्सविषे द्वे वृश्चिकान्तरे ॥ ६२७ ॥।

पक्षयुक्ते त्रिषु पुनर्व्योमचारिण्यथो नपि । खेटकं फलके ग्रामधानि (नेन्ये)त्वन्ये त्रिषु त्वद: ॥ ६२८ ॥ ` उत्त्रासके खोलकस्तु पूगकोशशिरस्त्रयोः |

वल्मीके पाकमेदे च पुमान्‌ स्यात्‌ स्वोलिका पुनः ॥ ६२९ ॥ गीतसत्यां च काश्च्यां च स्त्रीत्येवमजयोऽपठीत्‌ |

बहुवेदी गभीरं तु त्रिर्निम्ने वाचि तु स्त्रियाम्‌ ॥ ६३० ॥

[ता 8 0 ता 0 कीनि ^ +भ ८८/०८" (ककि ग ग


१. ^राःग. पाठः, २, किः क. ग. पाटः. ३. प ङ. पाटः, ४. भेदेखः क च. पाठः. "५. ककि) ग. पाठः. ६. लमृदे शन्न" ङ. पाठः. ७. भु" क. च. पाठः. ८. ५ल क. च, पाटः, ९. ज्ञः, पाटः. १०. रस्तु ड. पाठः.

ति

"किङ्किरो कोष्ुयधाद्गी' (पृ. २४०. "छो. २२) इति वैजयन्ती, “शिङ्केरस्तु शिवाः भदे खरवाज्ञे वाशिालके" इति मेदिनी च ! * सदाफलो वला चास्मिन्‌ हस्वे स्यात्‌ खुङक (पृ. ६३. छ. २२१) इति तु वैजयन्ती ! ¶ श्रामधान्वं तु सेटकम्‌' (र, १६०. टो. १३) इति वेजयन्ती । ‹ गीैस्वुयाम्‌' इति स्यच । ॑