पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । गाङ्गेयस्तु पुमान् स्कन्दे भीष्मे चाथाभिधेयवत् | अपत्यमात्रे गङ्गायाः क्ली तु हेमकशेरुणोः ॥ ६६६ ॥ रागप्रभेदे गान्धारः पुंसि क्ली नागसम्भवे । गान्धर्वस्तु द्वयोरेव गन्धर्वे खे तु नप्यदः || ६६७ ॥ गीतभेदेऽथ वाचि स्त्री गान्धर्वी गारुडं पुनः । विषशास्त्रप्रभेदे क्ली रत्ने मरतकाह्वये ॥ ६६८ ॥ स्वर्णे च त्रिस्तु गरुडसम्बन्धिन्यथ गार्भिणम् | सीमन्तोन्नयनाभिख्ये स्त्रीणां संस्कारकर्मणि ॥ ६६९ ॥ गर्भिणीनां समूहेऽथ गर्भिणीयोगिनि त्रिषु । ग्राहकस्तु त्रिषु ज्ञेयो ग्रहीतरि पुमान् पुनः ॥ ६७० ॥ पक्षिणा येन गृह्यन्ते पक्षिणोऽन्येऽत्र लुब्धकैः । गारित्रस्तु पुमानुक्त आचार्ये गहने तु नप् ॥ ६७१ ॥ ग्रामीणा नीलिकानाम्न्यामोषधौ स्त्र्यथ भेद्यवत् । ग्राम्ये स्त्रियां तु गायत्री खदिराख्यद्रुमे स्त्रियाम् ॥ ६७२ ॥ स्त्रीनपोस्तु चतुर्विंशत्यक्षरप्रभृतिष्वसौ । आर्षादिषु स्याच्छन्दःसु गायत्रस्तु पुमानयम् ॥ ६७३ ॥ ब्रह्मचारिविशेषे स्यादुपकुर्वाणसंज्ञके । प्रगायेषु च तेषु स्याद् येषामादेर्ऋचो भवेत् ॥ ६७४ ॥ गायत्रीसंज्ञकच्छन्दो ग्रामणीस्तु पुमानयम् । नापिते भोगितेऽप्याह रभसस्त्रिस्तु नायके ॥ ६७५ ॥ उत्तमेऽपि भवत्येष गिरीशस्तु पुमानयम् । महादेवे गिरेस्त्वीशे त्रिषु स्याद् गिरिजा पुनः || ६७६ ॥ १. 'के' गं. पाठः २. 'तु' च. पाठः ३. 'रि' च. च. पाठः,