पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । गोनासः स्यात् तिलित्साख्यसर्पजातौ स्त्रियां पुनः । गोर्नासिकायां गोनासा गोपुच्छस्तु द्वियष्टिके ॥ ६८८ ॥ हारभेदे पुमान् गोस्तु लाङ्गूले पुन्नपुंसकम् । गोरक्षो नागरङ्गे ना गवां तु त्रातरि त्रिषु ॥ ६८९ ।। गोपालस्तु पुमान् राज्ञि त्रि तु गोः पातरि त्रि तु । गोसङ्ख्य इति गोपे स्याद् गोसङ्ख्या तु स्त्रियां गवाम् ॥ ६९० ।। सङ्ख्यायामथ गोयुद्धे गोसङ्ख्यं पुन्नपुंसकम् । गोविन्दो वासुदेवे ना गोषु त्वधिकृते त्रिषु ॥ ६९१ ।। गोमतं तु नपि ज्ञेयं गव्यूतिरिति विश्रुते । क्रोशद्वयात्मके ह्यध्वमानेऽपि मनने गवाम् ॥ ६९२ ॥ गोनर्दस्तु पुमान् देशविशेषे द्वे तु पक्षिणि । सारसाख्ये नपि त्वेतज्जलमुस्तेऽपरः पुनः ॥ ६९३ ॥ कैवर्ते मुस्तकेऽधीते गोलकस्तु द्वयोरयम् । जारजे भर्तरि मृते ना तु पिण्डेऽपि कम्बले ॥ ६९४ ।। मणिके चाजयस्त्वस्य वाच्यत्वेनापठद् द्वयम् । गुडं गोलं च तदसत् प्राणिभदे तु सा स्त्रियाम् ॥ ६९५ ॥ गोलिका वेष्टनद्रव्ये गोस्वामी तु पुमानयम् । नाट्योक्तिविषये राजपुत्रे स्यात् त्रि तु गोमति ॥ ६९६ ॥ गोतमं तु धनुर्भेदे क्ली (जडे तु त्रि) ना पुनः । ऋषिभेदे शाक्यमुनौ गौतमो गौतमी पुनः ॥ ६९७ ।। स्त्रियां मृडान्यां रोचन्यां मेदोधातौ तु नप्यदः । कुञ्जरे तु द्वयोराह शब्दवेदी धनञ्जयः ॥ ६९८ ॥ १. 'मस्तु ध' ग. पाठ: १०७