पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । चन्दना स्त्री नदीभेदे न स्त्रियां भलयोद्भवे । चन्द्रकस्तु पुमान् पक्षभेदे मेचकसंज्ञिते ॥ ७१० ॥ चन्द्रिका तु स्त्रियां ज्योत्स्नासंज्ञे चन्द्रातपे तथा । चन्द्रभागाख्यनद्यां च चन्दिरं तु जले नपि ॥ ७११ ॥ ना तु चन्द्रे हस्तिाने तु द्वयोः पुंसि तु चङ्कुरः । रथे भगाङ्कुरे च द्वे पुनर्वैत्येऽथ चङ्गमः ॥ ७१२ ॥ ना संक्रमे पुंस्त्रियोस्तु चङ्क्रमश्चक्रमापि च । भवेच्चङ्क्रमणे तच्चाप्यल्पेऽध्वान गतागतम् ॥ ७१३ ॥

  • चण्डिलस्तु पुमान् शाकविशेषे वास्तुकाह्वये ।

नापितेऽथ शुनि द्वे स्यात् कोपने तु त्रिषु स्मृतः ॥ ७१४ ॥ चषकोsस्त्री पानपात्रे रभसस्त्वत्र भाषते । पाने मधुप्रभेदे च चषकः सरके(?)‡ इति ।। ७१५ ॥ चण्डातः करवीराख्यपुष्पगुल्मे पुमान् नपि । प्रसवेऽस्य वरस्त्रीणामप्यर्धोरुकवाससि ॥ ७१६ ॥ चक्षुष्यः सुभगे त्रिः स्यात् तथा स्याञ्चक्षुषो हिते । ना पुनः पीतमुद्गे च सक्तुप्वपि तथापरे ॥ ७१७ ॥ रभसः पुण्डरीकाख्यतरौ कतकपादपे । कुलाल्याख्ये तु भैषज्ये द्रोणपु (प्पा ? प्प्या) ख्यझाटके| ॥ ७१८ ॥ चक्षुप्या स्त्री पुमांस्तु स्याच्च्यवनो मुनिपुङ्गवे | क्लीबं तु प्रच्युतौ ना तु चलनोऽङ्घ्रौ त्रिषु त्वयम् ॥ ७१९ ॥ १. ' स्वल्पे' ग. पाठः, २. 'त्रे' ग. ह. पाठः.

  • 'नाण्डिल: क्षुरमीं स्यात् (पृ. १३८. वो. २६) इति वैजयन्ती, 'चन्द्रिः पुंसि

वास्तूकशाके भगे च नापित' इति तु मेदिनी । चषकसरको पर्याया। 'सरको मदिरापात्रे मदिरापानमययोः' इति हमचन्द्रः | $ द्रोणपुष्पी क्षुपभेदो द्रोणवृक्षच । 'झाटो निकुने कान्तारे व्रणादीनां च मार्जने' इति मेदिनी ।