पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाथर्णवसंक्षेपे भवेच्चलनशीले क्ली पुनर्भूषणकस्पायोः । गमने वस्त्रभेदे च चलना तु स्त्रियामियम् ॥ ७२० ॥ पुंश्चल्यां गौतमेनोक्ता तथान्यैश्च महर्षिभिः । चर्वणा तु स्त्रियां नीलमक्षिकायामथो नपि ॥ ७२१ ॥ खोदने चमसो न स्त्री यज्ञपात्रे परः पुनः । कर्णावयवभेदे चेत्याह मेधे तु पुंस्ययम् ॥ ७२२ ॥ स्त्रियां तु चमसी भित्ते मुद्गादीनां कृते भवेत् । व्यञ्जने चरितं तु क्ली गतिभक्षणयोस्तथा ॥ ७२३ ॥ आचारे भक्षिते तु त्रिश्चकोरस्तुयोरयम् । पक्षिभेदे पुमांस्तु स्याद् गिरिभेदे च चत्वरम् ॥ ७२४ ॥ स्थण्डिले प्राङ्कणे चक्की पुमांस्तु स्याच्चतुष्पथे । स्त्री तु स्याद् देवताभेदे रथ्यायामपि चत्वरी ॥ ७२५ ॥ चक्राटो विषवैद्ये द्वे दीनारे तु पुमानयम् । चतुर्थं तु चतुर्णां त्रिः पूरणे च चतुर्थ्यसौ ॥ ७२६ ॥ तुरीयायां विभक्तौ स्त्री विनायकतिथावपि ।

  • चप्पटस्तु चपेटे ना पर्पटे च त्रिषु त्वयम् ॥ ७२७ ॥

स्यात् स्फारविपुले चैष रभसेन समीरितः । चतुरस्तु त्रि दक्षे स्याद् धीमत्यप्यथ भाषते ॥ ७२८ ॥ विदुषामग्रणीरेनं विदग्धे शाकटायनः । क्लीबं त्वल्पभ्रुकुट्यां स्याच्छालायामपि हस्तिनः ॥ ७२९ ॥ मृगभेदे तु चतुरा स्त्री तस्या लक्षणं विदुः । चतुरा तु घनस्निग्धरोमा श्यामा सबिन्दुका ॥ ७३० ।। १. 'न' क. च. पाठः, २. 'वा' क. च. पाठः, ३. 'स्था' क. च. पाठ: ४.. 'रं तु त्रि' ङ. पाठः.

  • 'चर्पट' इति स्यात् । तथाच मेदिनी– 'चर्पट: स्फारविपुले चपेटे पर्पटेऽपि च इति ।