पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । कर्णमूले तथाधीते रभसः शब्दवित्तमः । नाटकाङ्गेऽथ चूटालस्तूचटाख्यमहरुहे ॥ ७५३ ॥ त्रिस्तु चूटावति स्त्री तु वेदवाक्ये हि चोदना । कर्कट्यां चोदनीति स्याद् विरोधोक्तौ तु नप्स्त्रियोः ॥ ७५४ ॥ चोदना चोदनं चेति प्रेषणे च विदुर्बुधाः । चोलकी तु त्रिषु ज्ञेयश्चोलकेन समन्विते ॥ ७५५ ॥ पुमांस्तु नागर च करीरे किष्कपर्वणि । चौरिको ना पुराध्यक्षे द्यूतकारे तु स द्वयोः ॥ ७५६ ॥ स्त्रियां तु चौरिका स्तेये छत्वरस्तु पुमानयम् । निकुञ्जे कुड्यहीने तु मन्दिरे स्यान्नपुंसकम् ॥ ७५७ ॥ शय्योत्तरपटे च त्रिः पुनः स्याद् के परे । कुत्सकेऽथो अहिच्छत्रे छत्राकं क्ली स्त्रियां पुनः ॥ ७५८ ॥ छत्राकीत्येव रास्त्रायां छगलस्तु द्वयोरजे । ऋषिभेदे तु ना स्त्री तुच्छगली वृद्धराजके ॥ ७५९ ॥ रभसेनोदिता ना तु च्छर्दनो मदनद्रुमे । निम्बाख्यपादपे चैनं रभसो वक्त्यलम्बुके ।। ७६० ।। शुनामपि ज्वरेऽथ स्यात् त्रपुसे छर्दनी स्त्रियाम् । छर्दना तु न नोद्वान्तौ छान्दसः श्रोत्रिये पुमान् ॥ ७६१ ॥ छन्दःसम्बन्धिनि त्रि स्यात् करीषामौ पुनः पुमान् । छागणस्त्रि तु सम्बद्धे छगणेनोच्यतेऽपि तत् ॥ ७६२ ॥ छगणं पशुविष्ठेति च्छित्वरस्तु पुमोञ्छरे । हर्षनन्दी तु शठ इत्याह तत्रैष भेद्यवत् ॥ ७६३ ॥ १. 'ड' क. च. पाठः. २. 'मांवरे' ग. पाठः $ 'वृद्धदारके' इति स्यात् । 'छगलश्छागे छगली वृद्धदारकभेषजे' इति हेमचन्द्रः, 'छगळं नीलबको ना ढागे स्त्री बृद्धदारके' इति मेदिनी च ।