पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति

११४

नानार्थाणवसंक्षेपे

छिदिरस्तु पुमानग्नौ वज्रे क्ली मूषिके द्वयोः । अस्त्री त्वायुधसामान्ये वज्रश्चब्दः प्रयोगवान्‌ ॥ ७६४ ॥ तस्येह ग्रहणं युक्तं तथा चाह धनञ्जयः । छिगुरस्व द्वयोः सप गेहवभ्नौ च नप्‌ पुनः ॥ ७६९ ॥ ` सोदपराशहासे छरितं तरि तु च्छिननेऽथ नप्यदः । छेदनं व्रश्ने विध्यात्‌ कतकस्य फठेऽपि च ॥ ७६६ ॥ साधने तु तरिषुच्छिततरना तु च्छेदना भवेत्‌ । धातोदछेदयतेरथं नृरिङगस्तु परस्मृतः ॥ ७६७ ॥ शङ्खे स्याज्जलजं तु क्ली पद्मे द्वे मस्स्वकूर्मयोः । जलदस्तु पुमान्‌ मेघे जलदा विद्युति स्त्रियाम्‌ ॥ ७९८ ॥ जलम्रद्‌ वु त्रिः की तु जतुक दिङ्कनि स्मृतम्‌ | स्त्रियां त्वाजिनपत्राख्यक्षुद्रपक्ष्यन्तर स्मता ॥ ७६९ ॥ स्याचक्रवरतिनीसं्ञे प्रोक्ता च स्थावरान्तरे । | जयन्तस्तु पूमानिन्द्रपृत्रे ची तु जयन्त्यसो ॥ ७७०५ ॥ काल्यायन्यामिन्दरपुच्यां तकीयौ तिथिभेदके | त्रिस्तु जेतर्यथो जीर्णे जरणं छवी च हिङ्गुनि ॥ ७७१ ॥ जीरके तु पुमान्‌ इष्णजीरके रभसाऽपटीत्‌ । | अना तु जरयत्यर्थे जरणाथो जरन्तवार्‌ ॥ ७७२ ॥ स्थविरे भेद्यशिङ्गः स्यान्महिषे तु द्वयोरयम्‌ । जर्जरस्त्वास्त्रियामन्द्रध्वजं वाद्यान्तरे तु ना ॥ ७७२ ॥ दण्डिकासषके द्वे तु कोकिरे भेवत्‌ पुनः। जीर्णे भिन्ने परे ना तु जगलं पिष्टमद्यके ॥ ७७४ ॥ मेदके कितवे तु त्रि जङ्कलस्त त्रि निजेके। देशे क्लीबं तु मांसेऽथ जम्बुको वरुणे पुमान्‌ ॥ ७७९ ॥

१. क्ली तु प ग. पाठः.