पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः २१५

द्वे सृगालेऽथ जम्बालः पङ्कशैवल्योरयम्‌ । ` अस्री पुंसि तु जम्बीरः पादपे जम्भकाहये ॥ ७७६ ॥ फणिर्जकाख्यस्तम्बे च क्ली तु तत्मसवेऽथ ना | जम्भलो यक्ष्मेभेदे स्याज्जम्बीराख्यतरावपि ।॥ ७७७ ॥ की तु तत्पसवेऽथो ना जवछनोऽगरो नपि खद: । दीपने ज्वाले तु स्याज्ज्वरना न पुमानथ ॥ ७७८ ॥ जवनो वेगयुक्ते त्रिर्गतो तु क्ली परे पुनः| हेतो गतिविरेषस्य वेग इत्यनिरे तु ना ॥ ७७९. ॥ जठरं तुदरे न खी त्रियद्धे कठिनेऽपि च | जनित्रं तु नपि प्रोक्तं सामभेदेषु केषुचित्‌ ॥ ७८० ॥ धनज्ञयेन तु प्रोक्तां जनित्री मातरि शयाम्‌ । जनकः पुंसि पितरि सीताताते च राजनि ॥ ७८१ ॥ उत्पादके तु त्रिषु स द्धीवं तु जननं कुठे। उत्पत्तौ च खियां त्वेषा जननीं मातरि स्मृता ॥ ७८२ ॥ कर्णायां च जटिः पुनस्त्रिर्जरया युते । जटिला तु स्त्रियां मांस्यां वचायां चापि नप्यदः | ७८३ ॥ ह्रीबेरेऽथ जघन्यखिः पश्चाद गर्हिते तथा । जघरन(त्वे ?स्थे) नपि खेतद्‌ विज्ञेयं रक्तचन्दने ॥ ७८४ ॥ जहकस्तु पुमान्‌ कारे ति तुश्षुदरे परः पुनः। त्यागिन्याह जरायुस्तु न खी गभीशयेऽथ नप्‌ ॥ ७८९ ॥ . आरण्यके सामभेदे जखात्मा तु द्वयोस्यम्‌ । महिषे त्रि तु तत्र स्याद्‌ यस्यात्मा जडतां गतः ॥ ७८६ ॥ कारेयके तु क्लीबं स्याज्जापकं भेद्यवत्‌ पुनः | जपकारिण्यथ स्त्री स्याज्जङ्घायां जाघनी त्रि तु ॥ ७८७ ॥


१, प्फ) क, ग, च. पाडः, ६. न्े' इ, पाठः,