पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे द्विकालदोह्या सव्येककालं गौर्दुह्यत्वे हि या | तत्रेत्यन्ते परे त्वाहुर्वृषाक्रान्तगवीप्विति ॥ १०२ वत्सान्तरस्य सन्धानात्‌ सन्धिनीत्यपरे विदुः । सिकतास्त॒ बहुष्वेकैर्वालुकायामुदीरिताः ॥ १०३ ॥

सिकतावति देशे च तथैव ब्रुवते परे|

सिंहिका तु जनन्यां स्याद् राहोः किञ्च महार्णवम्|| १०४ ॥

लङ्घ्यन्तं हनूमन्तं याप्यगच्छज्जिघांसया |

तस्यामपि च राक्षस्यां कन्याभेदेऽस्य रक्षणम्‌ ॥ १०५ ॥

अविवाह्यासु कन्यासु नतजानुरिति स्मृतम्‌ ।

एतत्‌ त्वदृष्टपूर्वञ्च च द्वेष्यं च रभसोदितम्‌ || १०६ ॥

मिथिला तु नदीमययुरुङ्गासु भवेदिति।

स्तिहिनी ठ महीजस्य फले स्यादङ्कुरे तथा ॥ १०७ ॥

सुषवी तु भवेत्‌ कारवल्ल्यां कृष्णे च जीरके |

हरिणिस्तु मवेन्मृत्यो कुस्यायां हादिनी पुनः ॥ १०८ ॥ 0 (न १, भ | |

वजे तटिति चेव्येवं व्यचूख्यध्यायः समाप्तवान्‌ ॥ १०८६ ॥

दति च्यक्षरक्राण्ड खीलिङ्गध्यायः

ककण कनि जूति

४ (~

अथ उयक्षरकाण्ड पुिङ्गाध्यायः |.

अथ चअयक्षरपुटिङ्गदब्दाध्यायः प्रणेप्यते | अथ पुस्यणेवोऽम्भोधो तथा षण्णवतिस्वरे ॥ १


तिपि 11 # 1 1 0 1 0


॥. चां सुनीरि' क. ग ड, पाठः, २. धि" ख., फः ड, पाठः, ३. शसि' ख. पाठः,