पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे नन्द्यावर्तस्य पुष्पे च ना पुनः पुष्पगुल्मके । नन्द्यावर्ताहये त्रिस्तु तरन्तः स्यात् तरीतरि ॥ ८३२ ॥ अन्यस्तु भेक इत्याह तत्र द्वे अथ नप्यदः । तत्रं स्यात् प्लवे त्रिस्तु घासहारिण्यथ त्रिषु || ८३३ ॥ नवाम्बरे तन्त्रकं स्याद् गुलूच्यां तु स्त्रियामियम् । तन्त्रैिकेति वदत्येकस्तर्पणं तु नपुंसकम् ॥ ८३४ ॥ तृप्तावपि गुडाद्याढ्यलाजसक्तुषु चेन्धने । अना तु तर्पयत्यर्थे शृङ्गाटाख्ये तु पुंस्ययम् | ८३५ ॥ स्तम्बे जलोद्भवे ना तु तविषः* सिन्धुनाकयोः । बले च स्त्री तु तविषी स्याद् वात्यादेवकन्ययोः ॥ ८३६ ॥ भुवीन्द्रपुत्र्यां चाथ त्रिस्तलिनं विरलाल्पयोः । अजयस्त्वब्रवीत् तुच्छे तलिनी तु स्त्रियामियम् ॥ ८३७ ॥ अट्टालिकायां तपसः पुनश्चन्द्रे पुमांस्त्रि तु । महति स्यादथो सूर्ये तराणर्वारिधावपि ॥ ८३८ ॥ स्त्रियां तु नावि नद्यां च पुष्पस्तम्बान्तरे तथा । कुमारीसंज्ञके किञ्च व्रजस्तम्भे स चाप्ययम् ॥ ८३९ ॥ गवामुत्थापनं काष्ठं पतितानां समीरितम् ।. सज्जनस्तु रयेऽप्याह त्रि तु क्षिप्रे पुमान् पुनः ॥ ८४० ॥ तपस्वी शिशिरर्तौ च चन्द्रे च त्रिस्तु तापसे । शोच्ये च स्त्री तु मांस्याख्यगन्धद्रव्ये तपस्विनी ॥ ८४१ ॥ १. 'र्ताख्यपु' ग. पाठ:. २. 'रु' ग. पाठः. ३. 'न्त्र' ग. पाठ:. ४. 'रि' च. पाठः, ५. 'ति' क. च. पाठ:. ६. 'श्री तु नावि च नद्यां च पु' क. ड. च. पाठः, 'भुवीन्द्रपुत्र्यां तविषी ताविष्यब्धिदिवोर्नरौ' (पृ. १६०. लो. ४२) इति वैजयन्ती । ‘तरीषः शोभनाकारे भेलेऽब्धिव्यवसाययोः । तरीषी शककन्यायां पुंसि स्वर्गे महोदभौ' इति तु मेदिनी ।