पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे विदग्धे च परच्छन्दानुवर्तिन्यपि भाषते । कुशले हर्षनन्दीमं तथा यमककुब्भवे ॥ ८९६ ॥ शरीरावयवे चापि वामस्य प्रतियोगिनि । दक्षिणा तु स्त्रियां याम्याशायामृत्विग्भृतावपि ॥ ८९७ ॥ पठति त्वत्र रभस इमां दानप्रतिष्ठयोः ।

  • दक्षार्यस्तु पुमानग्माँ वैनतेयेऽप्यथ द्वयोः ॥ ८९८ ॥

गृध्रेऽथ दहनः पुंसि वावुष्णगुणेऽपि च । त्रि तु तद्वति शण्डे तु दाहेऽथ दरणं नपि ॥ ८९९ ॥ द्विधाभावे शुके तु द्वे दण्डकस्त्वस्त्रियामयम् । समासप्रायवाक्ये स्यादुत्कृतेरधिकेषु च ॥ ९०० ॥ छन्दःसु नीवृद्भेदे तु महाराष्ट्राइये नरि । दण्डका भूम्नि च स्त्री तु दण्डिकाल्पकलस्वने ॥ ९०१ ॥ . वाद्यभेदे दण्डरूपेऽथो दण्डयितरि त्रिषु । अथ स्याद् दर्दुरो भेके द्वयोः पुंसि तु हस्तिनः ॥ ९०२ ॥ गलस्य पार्श्वयोरुक्तो रभसस्त्वाह वारिदे । बाद्यभेदे च सा तु स्त्री चण्डिकायां प्रकीर्तिता ॥ ९०३ ॥ दर्दरस्तु पुमाञ्ळैलप्रभेदे कळशीमुखः । इति प्रसिद्धवाद्ये च त्रि त्वीषद्भवस्तुनि ॥ ९०४ ॥ दण्डिकस्तु पुमान् बाणभेदे सोऽप्युक्तलक्षणः । त्रिभागशल्यनाराचरूप इत्यथ भेद्यवत् ॥ ९०५ ॥ दण्डवत्यथ पुल्लिङ्गो दन्तिको गृहभित्तिगे । नागदन्ताहये शङ्कावथ दन्तवति त्रिषु ॥ ९०६ ॥ निकुम्भसंज्ञौषधौ तु स्त्रीलिङ्गा द(न्त?न्ति) का भवेत् । दहरस्तु द्वयोरल्पमूषिके बालके त्रिषु ॥ ९०७ ॥ 'र्ध्य' ङ. पाठः. २. 'र्दु' च. पाठः. 9.

  • 'दक्षाय्य' इति स्यात् ।