पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । अल्पेऽथ भ्रातरि पुमान् रभसेन समीरितः । अथ §त्रैराज्यजे द्वे स्यान्मर्त्यजात्यन्तरेऽपि च ॥ ९०८ ॥ वैश्यपूर्वक्षत्रियायां त्रात्याज्जाते प्रयुज्यते । द्रमिलो दर्शनं तु क्ली नेत्रे शास्त्रे मते घियाम् ॥ ९०९ ॥ ज्ञाने च स्वप्नवीक्षासु क्रियायां पश्यतेरपि । धर्मदर्पणयोस्त्वाह रभसः शब्द वित्तमः ॥ ९१० ॥ दर्शनी तूपरंथ्यायां स्त्री पुरादेर्गदस्य च । यन्त्रभेदे दर्शनार्थे दर्शना तु न ना तथा ॥ ९११ ॥ दर्शनं दर्शयत्यर्थे दर्शकस्तु पुमानयम् । द्वाःस्थेऽथ भेद्यवद् द्रष्टृदर्शयित्रोरथो पुमान् ॥ ९१२ ॥ दन्ते स्याद् दशनो दृष्टिक्रियायां तु नपुंसकम् । दशमं तु दशानां स्यात् पूरणे त्रि स्त्रियां पुनः ॥ ९१३ ॥ दशमी यमतिथ्यां स्याद् दर्वरस्तु पुमानयम् । वज्रे स्त्रियां तु सेनायां दर्वरी स्याद् द्वयोः पुनः ॥ ९१४ ॥ दशेरः सारमेये च सर्पे चाथो नृभूमनि । मरुसंज्ञे जनपदे दशेरा दर्पकस्तु ना ॥ ९१५ ॥ कन्दर्पै त्रिः पुनर्दृप्तदर्पयित्रोरथो पुमान् । आदर्श दर्पणः क्ली तु हप्तौ दर्पयतेः पुनः ॥ ९१६ ॥ क्रियायां दर्पणा तेन (?) दमयन्ती पुनः स्त्रियाम् । स्याद् ब्रह्मचारिदण्डे च भार्यायां च नलस्य हि ॥ ९१७ ॥ त्रिस्तु स्याद् दमयितरि दमयंत् तनये पुनः । दायादो द्वे सपिण्डेऽपि यस्त्वन्यो दायभाग् भवेत् ॥ ९१८ ॥ १. 'षा' ग. पाठ:. २. 'राध्यायां' क. चः पाठः ३. 'गुरस्य' ग. पाठः, क. च. पाठ: ५. ' (यन्त ? यस्त) न' क. ङ. च. पाठः. ६ चेरचोलपाण्ड्यजाते । १२७