पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुङ्ल्लिङ्गाध्यायः । १९

छन्दोभेदेऽन्वयस्त्वन्ववायेऽनुगमने तथा |

सम्बन्धे चात्ययस्तु स्यान्मरणे दोषदण्डयोः ॥ २ ॥ अतिक्रमे च कृच्छ्रे च मृग्यं त्वर्थान्तरं बुधैः | नानात्ययानां वृक्षाणां कामा नानात्यया इति ॥ ३ ॥ एवमाद्यौपनिषदप्रयोगेषु मनीषिभिः ।

अनलश्चित्रके वह्नावनयस्तु विपद्यपि ॥ ५ ॥ व्यसनेप्वशुभे दैवेप्यनीतौ च चतुर्ष्वपि | स्यादभावस्त्वसत्तायां मृत्यौ च रभसोऽपठीत् ॥ ९ ॥ अस्य विष्णोश्च भावेथो अलिन्दः प्रघणाह्वये गृहैकदेशे विद्वांस्तु व्याचष्टे शाकटायनः ॥ ६ ॥ तद्यथा भोजनस्थान इत्यथ स्यात् प्रसाधने | अलुमोऽग्नौ नापितेथो अञ्जलिः करमम्पुटे ॥ ७॥ तथा कुडवसंज्ञे च परिमाणेर्दतिः पुनः | अग्नौ च शास्त्रभेदे च याच्ञायामवधिः पुनः॥ ८ ॥ विवरे सीम्ने काले चाप्यथर्वा त्वृषिभेदके | वेदभेदे च तत्रत्यमन्त्रेष्वपि तथास्य च ॥ ९ ॥ अध्येतर्यङ्गिरास्तु स्यादृषिभेदे तथास्य च| वंश्येष्वङ्गिरसो भूम्नि शाकटायनदृक् पुनः ॥ १०॥ वृहस्पताङ्गिरसं प्रोक्तवानथ कथ्यते | अनेहा काल इन्द्रे चाप्यनेधास्त्वग्निवातयोः| ११॥ आम्नायस्तु भवेद् वेदे सम्प्रदायान्ववाययोः | पाठाभ्यासे चागमस्तु शास्त्रेऽप्यागमनेऽपि च| १२॥

‡ “नानादयवानां नानाषदानप्रः ननःस्ययःः, अ वय.ऽ नगमनं, वस्तुस्वरूपम्तील विषयेषु प्रवेशः" (छा ६. १. १, ५. १०. ३) दति आनन्दि । “ 'शन्नमेद्‌ण इति स्य, । † श्याढटायनपाण्डितं इदः । |