पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । द्वे तु सर्पे दिक्करी तु स्त्री किञ्चित्प्रौढयोषिति । बहुव्रीहौ पुनस्त्रि स्याद् द्विजातिस्तु द्वयोरयम् ॥ ९३० ॥ ब्राह्मणे क्षत्रिये वैश्ये पक्षिण्यपि पुमान् पुनः । पुनर्वा दिधिषुः पत्यौ दिधिषूस्तु स्त्रियामियम् ॥ ९३१ ॥ कनिष्ठपत्न्यामरततॊ पुनर्भूपरिविन्नयोः । आहुतौ च द्विजन्मा तु ना दन्ते रभसोदितः ॥ ९३२ ॥ द्वयोस्तु पठितः पूर्वैः स्याद् ब्रह्मक्षत्रविट्सु च | पक्षिण्यथ दिवौकास्तु देवचातकयोर्द्वयोः ॥ ९३३ ॥ काव्यालङ्कारभेद तु स्वरूपे चापि दीपकम् । क्ली त्रि तु स्याद् दीपयितृदीपित्रोर्ना तु पक्षिणि ॥ ९३४ ॥ पक्षिणा येन गृह्यन्त पक्षिणोऽन्येऽत्र ना पुनः । महाकदम्बे नीपाख्ये दीपन: क्ली तु दीपनम् ॥ ९३५ ॥ दीपिक्रियायां त्रिषु तु दीपनी दीप्तिसाधने । दीदिविस्तु पुमान् स्वर्गे पावके च बृहस्पतौ ॥ ९३६ ॥ नृस्त्रियोस्त्वोदनेऽथ द्वे दीर्घवाक् कुक्कुटे त्रि तु । बहुव्रीहौ द्वीपवांस्तु समुद्रे च नदे च ना ॥ ९३७॥ स्त्री तु द्वीपवती नद्यां भूमाँ चाथ नूलिङ्गकः । दीर्घायुः शल्मलीवृक्षे तथा जीवतरावपि ॥ ९३८ ॥ मार्कण्डेये च काके तु द्वे त्रिः स्याच्चिरजीविनि । दुर्वारस्तु यमे पुंसि दूरोघे त्वभिधेयवत् ॥ ९३९ ॥ दुराशः कुकलासे द्वे दुष्टाशे त्वभिधेयवत् । दुरितं क्ली दुर्गमनेऽप्यथ स्याद् मेद्यलिङ्गकम् ॥ ९४० ॥ दुर्गते दुष्कृतं तु क्ली पापे त्रिस्त्वशुभं कृते । द्रुहिणस्तु नृलिङ्गः स्याद् वासुदेववरिञ्चयोः ॥ ९४१ ॥ १. 'वृन्दयोः' क. पाठः. २. 'सेरितम्' ग. पाठः ३. 'ने' क. च. पाठ:. बभेत्रि' क. ङ. च. पाठ:. १२९ ८. क-