पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३० नानार्थार्णवसंक्षेपे भेद्यवत् तु भवेत् क्षुद्रे क्लबलिङ्गं तु पाप्मनि । दुष्टगन्धे तु दुर्गन्धः पुमान् सौवर्चले तु नप् ॥ ९४२ ॥ बहुत्रीहौ तु त्रिरथो दुर्वर्णं रजते नपि । एलावालुकसंज्ञे च॑ भेषजे रभसोऽपठीत् ॥ ९४३ ॥ दुष्टवर्णे तु नृनपोर्बहुव्रीहौ पुनत्रिषु । दुर्जातं व्यसने क्ली त्रिरसम्यग्जातवस्तुनि ॥ ९४४ ॥ दुर्धरस्तु नृलिङ्गः स्याद् वृषभाह्वयभेषजे । भेद्यलिङ्गं तु दुर्वारे दुभैरे च प्रकीर्तितम् ॥ ९४५ ॥ दुर्लभस्त्वतिदुष्प्रापे यवाषे तु पुमानयम् । दुर्मुखस्तु पुमान् नागराजभेढे द्वयोः पुनः ॥ ९४६ ॥ वानरे भेद्यलिङ्गं तु मुखरे कविभिः स्मृतम् । दुर्दर्शा त्वविवाह्यासु कन्यास्वेकत्र या भवेत् ॥ ९४७ ॥ कुब्जा तत्र त्रिषु पुनर्दुष्प्रेक्षेऽथ नृलिङ्गकः । दुःस्पर्शोऽथ( ? )यवाषे स्याद् दुःस्पर्शा तु स्त्रियामियम् ॥ ९४८ ॥ कण्डकार्यो परस्त्वात्मगुप्तायां पठति त्रि हुँ । दुःखस्पर्शे दुर्गमस्तु पुमान् स्याद् भूधरे त्रि तु || ९४९ ॥ दुष्प्रवेशे दुर्गतिस्तु नरके स्त्री नरं पुनः । पठत्यमरदत्तोऽमुं दारिद्र्ये तु स्त्रियामियम् ॥ ९५० ॥ दुष्टायां च गतौ त्रिस्तु बहुव्रीहावथो पुमान् । भेर्यौ स्याद् दुन्दुभिदैत्यविशेषे वरुणेऽपि च ॥ ९५१ ॥ स्त्री तु द्यूतशलाकायां द्वे तु कीटान्तरे भवेत् । दुग्धाशी तु शुके द्वे स्यात् क्षीराशिनि तु भेद्यवत् ॥ ९५२ ॥ दुर्नाम त्वर्शासि क्लीबं क्रिमौ तु द्वे स्त्रियां पुनः । स्याद् दीर्घकोशिकासंज्ञजलजन्तौ त्रिषु त्वदः ॥ ९५३॥ १. 'थ भे" क. ङ. च. पाठ:. २. 'वदत्' क. ङ. च. पाठ: ४. 'च' क. च. पाठः, ३. 'षु'. ग. पाठ:.