पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ नानार्थार्णवसंक्षेपे त्रिस्तु तद्वत्यथो पुंसि धूमलः कृष्णलोहिते । मिश्रवर्णे तद्वति तु त्रिरथो पुन्नपुंसकम् ॥९८८ ॥ देवतार्चनतूर्येऽथ धोरणं वाहने नपि । वाजिनां गतिभेदे च धौरिताख्ये त्रि तद्वति ॥ ९८९ ।। हंसे तु द्वेऽथ नलिनं नलिकायां नपुंसकम् । पद्मे तु पुंस्यप्येकेषामन्येषां तु स्त्रियामपि ॥ ९९० ।। नलिनी तु स्त्रियांमेव पद्मस्तम्बे सरस्यपि । रभसस्त्वपठीद् व्योमनिम्नगायां च ना पुनः ॥ ९९१ ॥ न्यग्रोधो व्योमसंज्ञे स्यात् प्रमाणे वटपादपे । फले त्वस्य लुकोऽभावान्नैयग्रोधमिति स्मृतम् ॥ ९९२ ॥ न्यग्रोधी त स्त्रियां स्तम्बे द्रवन्तीसंज्ञकेऽथ ना । नन्दको वासुदेवस्य खङ्गे नन्दितरि त्रिषु ॥ ९९३ ॥ नन्दनस्तु द्वयोः पुत्रे क्ली तूद्याने शचीपतेः । नन्दशौ चं पुमांस्तु स्यादर्थे नन्दयतेस्त्रि तु ॥ ९९४ ॥ स्यान्नन्दयितरि स्त्री तु नन्दन्ती स्यात् सखीजने । नन्दन्तस्तु पुमान् सख्यौ भेद्यलिङ्गं तु नन्दताम् ।। ९९५ ॥ इत्याशीर्यत्र तत्र स्यान्नमस्या तु स्त्रियामियम् । पूजायां पूजनीये तु त्रिर्नभाका त्वियं स्त्रियाम् || ९९६ ॥ चक्रवाकाख्यविहगजातौ काके पुनर्द्वयोः । अथात्र रभसेनोक्तमस्मभ्यं तन्न रोचते ॥ ९९७ ॥ नटे पोटगले पुंसि चारणे केवलेऽपि च । नर्तकः स्यात् करेण्वां च लासिकायां च नर्तकी ।। ९९८ ॥ न्यस्तकस्त्वस्त्रियामर्थनिक्षेपे धनिभिः कृते । त्रिस्तु स्यान्निहिते स्त्री तु रेवाख्यसरिदन्तरे || ९९९ ॥ १. 'ना' ग. पाठः. २. 'पठत्' क. पाठः, ३. 'च/' क. ब. च. पाठः.