पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । नर्मदा नर्मणस्तु त्रिर्दायके नकुलो द्वयोः । बभ्रौ कनिष्ठे तु पुमान् युधिष्ठिरमहीपतेः ।। १००० ।। ऋषिभेदे वर्णभेदे यो वर्णो नकुले स्थितः । तद्वति त्रिरथो क्लीबं पुंस्यन्ये नमतं विदुः ॥ १००१ ॥ ऊर्णास्तरणके ना तु धूमे दिनकरेऽपि च । त्रि तु हूस्वे त्रिषु पुनर्नवानां पूरणे भवत् || १००२ ॥ नवमं नवमी तु स्त्री दुर्गादेव्यास्तिथौ स्मृता । रभसेनात्र पठितः श्लोकोऽयमिह पठ्यते || १००३ ॥ मुरलायां दरीभान्दुनीरजःस्त्रीषु नर्मरा | क्लीबं स्याद् द्रुमकर्पूरे नाराचे मानवेऽर्जुने ।। १००४ ।। नहुषस्तु पुमान् पूर्वराजभेदे द्वयोः पुनः । मनुष्ये न्यंशुकस्तु स्याच्चन्द्रे वेणौ पुमांस्तथा ॥ १००५ ॥ रणरेणौ प्रावरणेऽप्यथ स्याद् भेद्यलिङ्गकम् । प्रवासशीले नादेयं पुनः स्याद् भेद्यलिङ्गकम् ॥ १००६ ।। नदीभवादौ स्त्री तु स्यान्नादेयी जलवेतसे । कर्कर्या भूमिजम्ब्वां च महोदर्याख्यमुस्तके || १००७ ॥

  • कङ्गुष्ठेऽपि च नादेयीत्यैवं रभसभाषितम् ।

कीयं तु सैन्धवे क्ली तु नागरं विश्वभेषजे ।। १००८ ॥ चुक्रे राजकशेरुण्यप्यथ स्याद् भद्यलिङ्गम् । पुनर्स्थादौ नारकस्तु नरके ना त्रिपु त्वयम् ॥ १००९ ॥ नरकस्य हि सम्बन्धिन्यथ नासिक्यवाक् त्रिषु | स्यान्नासिकाभवे स्तस्तु नासिक्यावश्विनोर्नरि ॥ १०१० ॥ १. 'लिख्यते' ग. पाठ: २. 'दा' ग. पाठ: ३. 'जे' ग. पाठः. ५. 'नं' क. इ. च. पाठः. ६. 'प्र' ग. च. पाठः. ७. 'प्रा' ग. पाठः. कस्तृणभेदः, तत्समीपे तिष्ठति कष्टं मृत्तिकाभेदः । ४. 'र' ग.