पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३६ नानाथर्णवसंक्षेपे नायकस्त्रिः प्रभौ ना तु हारमध्यगते मणौ । क्लीबं त्वासनभेदे स्यान्नाकुलं तस्य लक्षणम् ॥ १०११ ॥ ऊर्ध्वज्ञोरुपविष्टस्य भुजाभ्यां जयोयम् । बवासनमिति स्त्री तु रास्तायां नाकुली तथा ।। १०१२ ।। रभसः कुक्कुटीकुन्दे स्त्री च (र्ये?व्ये) चेत्यथ त्रिषु | भवेन्नकुलसम्बन्धिन्यथ नाराचवाङ् नरि ॥ १०१३ ॥ अयोमयशरे स्त्री तु नाराची कथिता बुधैः । लेखन्यां नाटकं तु क्ली रूपकान्यतमे भवेत् ॥ १०१४ ॥ स्त्रियां तु नाटिकान्यत्र नाटकाद् रूपकान्तरे । भेद्यलिङ्गं तु नटितृनाटयित्रोरथ त्रिषु ॥ १०१५ ॥ तरीतृतारयित्रोः स्यान्नावा नाविक इत्ययम् | अम्बष्ठाद् ब्राह्मणीजाते मर्त्यजात्यन्तरे द्वयोः ॥ १०१६ ।। नापितस्तु द्वयोर्विप्रवैश्याजे व्यभिचारतः । मर्त्यजात्यन्तरेऽम्बष्ठाज्जाते राज्यां च नप् पुनः ॥ १०१७ ॥ नालीकमम्बुजे ना तु शरे नालीकिनी पुनः । पद्मिन्यां स्त्री त्रिषु पुनर्नालीकवति कीर्तिता ॥ १०१८ ॥ नालीकी स्याद् गृहे तु क्ली निशान्तं नृनपोः पुनः । अन्ते निशायास्त्रिषु तु शान्तेऽथ निधनोऽस्त्रियाम् ॥ १०१९ ॥ कुले नाशे सामभक्तौ पञ्चम्यामथ भेद्यवत् । न्यस्ते निसृष्टः स्त्री तु स्यान्निसृष्टा कन्यकान्तरे || १०२० ॥ व्यङ्गे पुमांस्तु निषंधो दक्षिणे कुलपर्वते । मेरोनिवृत्प्रभेदे च तस्य राजनि च त्रि तु ॥ १०२१ ॥ कठिनेऽथ निषादो ना सप्तानां कुत्रचित् स्वरे । स्वराणां द्वे तु मर्त्यानां जातिभेदे तथा विदुः ।। १०२२ ॥