पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । विप्राज्जाते क्रमोढायां शूद्रायां यस्य चापरम् । स्यात् पारशव इत्येवं नामधेयमधीयते ॥ १०२३ ॥ निलिम्पस्तु द्वयोदेंवे निलिम्पा तु स्त्रियामियम् । ‡(जाग्र्यां?) निवेषस्तु पुमान् कूपे वृक्ष इतीतरः ॥ १०२४ ॥ वृक्षजाताविति त्वन्य आकाशे तु नपुंसकम् । निम्नगा तु स्त्रियां नद्यां त्रि तु निम्नस्य गन्तरि ॥ १०२५ ।। निष्ठुरं तु कठोरे त्रिः परुषाक्षरत्राच्यपि । स्त्रियां तु निष्ठुरा मुद्राविशेषे हस्तनिर्मिते || १०२६ ॥ पदभञ्जनशास्त्रे तु निरुक्तं क्ली त्रिषु त्वदः । कृतनिर्वचने शब्दे या तु मन्त्रेऽभिधीयते ॥ १०२७ ॥ इन्द्रादिर्देवता तम्यामुक्तायां स्यात् स्वसंज्ञया । तद्देवताके च तथा स्यात् प्रातःसवनादिके ।। १०२८ ॥ निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने । क्ली त्रिस्तु मुनिवह्यादौ शब्दविद्भिर्निरूपितम् ॥ १०२९ ॥ निरुंधा तु दिशि स्त्री स्यात् त्रि तु पुण्यम मेऽभ्यधुः । निर्माल्याभ्रकयोस्तु की निर्मलं विमले त्रिपु || १०३० ॥ निर्वेदस्तु पुमान् खेदे वेदहीने पुनस्त्रिपु । निर्देशस्तु पुमाञ्जेय आज्ञायां कथनेऽपि च ॥ १०३१ ॥ भेद्यलिङ्गस्तु विज्ञेयो देशहीने मनीषिभिः | निर्वाद: परिवादे ना वादहीने तु भेद्यवत् ॥ १०३२ ॥ निर्लेपस्त्वम्बुजे क्लीवं लेपहीने पुनस्त्रिपु । निर्यामः कर्णधारे ना यामहीने तु भेद्यवत् ॥ १०३३ ॥ १. 'रे' ग. पाठः, २ 'रा' ङ. पाट:. ३. 'पुनस्त्रिपु' ङ. च. पाठः. + 'चाद्यां' इति इ. प्रथेपठ्यते पाठयमण्यशुद्धमेव उभयपाटाक्षरसंवादात् 'छा- ग्याम्' इति पाठः कल्पयितुं शक्यते । वैजयन्त्यां तु 'अनड्वाना तम्बा तम्पा निलि म्पका' (पृ. ६८. लो. ४२.) इति गवि निलिम्पिकाशव्दः पठितः ।