पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे निर्माल्यं तृपयुक्तायां मालायां स्यान्नपुंसकम् । माल्यहीने पुनस्त्रि स्यान्निःसङ्गा तु स्त्रियामियम् ॥ १०३४ ॥ अतिमुक्तकसंज्ञायां लतायां भेद्यवत् पुनः । स्यात् सङ्गवर्जिते चापि निर्लज्जा देवरेऽपि या ॥ १०३५ ॥ नियुक्तान्यं नरं याति तस्यां स्याद् भेद्यवत् पुनः । लज्जाहीनेऽथ निस्त्रिंशः खड्गे नाथाभिधेयवत् ॥ १०३६ ॥ क्रूरे स्यान्निष्कला तु स्त्री विगतार्तवयोषिति । अथ त्रिर्नष्टबीजे च कलाहीनेऽप्यथ त्रिषु ॥ १०३७ ॥ निष्कोशः कोशहीने स्यात् कुक्षिमध्ये तु हस्तिनः । पुल्लिङ्गो भाषितः सद्भिर्गजशास्त्रे च निष्कुटः || १०३८ ॥ गृहारामे पुमांस्त्रिस्तु निष्क्रान्तादौ कुटादथ । एलायां निष्कुटी स्त्री स्यान्निष्क्रान्तादौ कुटेत्रिषु ॥ १०३९ ॥ निरृतिस्तु स्त्र्यलक्ष्म्यां स्यान्निर्गमे चाथ भेद्यवत् । गतिहीनेऽथ निद्रालुः सुनिषण्णकसंज्ञके ॥ १०४० ॥ जलशाकविशेषे ना शयालौ त्वभिधेयवत् नियन्ता सारथौ पुंसि भेद्यवत् तु नियामके ॥ १०४१ ॥ निर्जरा तु गुलूच्यां स्त्री द्वे देवे त्रि जरोज्झिते । नीवलस्तु द्वयोर्मर्त्यजातिभेदे प्रकीर्तितः ॥ १०४२ ॥ वैदेहीशूद्रसम्भूते पुण्डूवत्तुरगान्तरे । नीरजस्तु पुमान् कृष्णे कमले तु नपुंसकम् ॥ १०४३ ॥ नीलिका तु स्त्रियां नीलीसंज्ञायामोषधौ स्मृता । स्याच्च सिंहमलाभिख्यलोहभेदेऽथ भेद्यवत् ॥ १०४४ ॥ स्यान्नीलिजरि स त्रिस्तु नूतनं नववस्तुनि । वृष्टिसर्जनरश्मीनां पुनः सूर्यस्य नूतनाः ॥ १०४५ ॥ १. ‘ग’.क. ङ. चॅ. पाठः,