पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४० नानाथर्णवसंक्षेपे पञ्चाङ्गी तु खलीने स्त्री पञ्चानां चं समाहृतौ । अङ्गानां भेद्यवत् तु स्याद् बहुव्रीहावथ स्त्रियाम् ॥ १०५८ ।। पञ्चिका द्यूतभेदे स्याद् व्याख्याग्रन्थान्तरेऽपि च । त्रि तु विस्तारके स्याच्च पञ्चावयवसङ्घके ।। १०५९ ॥ पञ्चमत्तु पुमान् षड्जप्रभृतीनां क्वचित् स्वरे । अथ पाण्डवपत्न्यां च रभसत्वाह पञ्चमीम्* ॥ १०६० ॥ स्यात् पञ्चमविभक्तौ च स्त्रीलिङ्गा स्याच्छ्रियस्तिथौ । पञ्चानां पूरणे तु त्रिः पलितस्त्वस्त्रियामियम् ॥ १०६१ ॥ केशादौ जरसा शौक्लचे तद्वद्वलवतोस्त्रिषु । नपुंसकं तु शैलेये स्यादङ्के मरिचेऽथ ना ॥ १०६२ ।। कर्दमे पटलं तु क्ली पुंसि चान्ये प्रचक्षते । गृहच्छदिषि दृगोगविशेषाध्याययोरपि ॥ १०६३ ॥ न स्त्रियोस्तु समूहे स्यात् पटली पिटकान्तरे | ेटलं तु बले क्लीयं त्रि तु स्याद् वाग्मिकल्ययोः ॥ १०६४ ॥ पटोलस्तु पुमान् वल्लिजातौ तिक्तकनामनि । पटोली तु स्त्रियां कोशातकीसंज्ञे लतान्तरे ॥ १०६५ ॥ पललं तिलचूर्णे क्ली मांसकर्दमभेदयोः । पुमांस्तु तिलकाभिख्यवृक्षेऽथो पुन्नपुंसकम् ॥ १०६६ ॥ व्रीहिस्तम्बे हि लनात्तफले स्त्री तु पलाल्यसौ । महति स्यात् पलालेऽन्ये पलालक्षोद इत्यथ ॥ १०६७ ॥ पलाश: किंशुके पुंसि शटीसंज्ञे च भेषजे । केचित् त्वाहुर्हरिद्वर्णे त्रि तु तद्वति नप् पुनः ॥ १०६८ ।। १. 'मी ।' च. पाठ..

  • पञ्च पतीन मिनोति बघ्न ति प्रेम्ण इति पञ्चमी । + 'पटुलम्' इति स्यादिति भाति ।