पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । पांसुमत्यथ नब्लिङ्गमूषजे लवणे त्रि तु । पांसुजः पांसुजातेऽथ द्वयोः पालूर इत्ययम् ॥ ११३८ । दूतेऽन्ध्रराज्यनगरभेदे क्लीबमथो नपि । रक्तोत्पले पाणिकं ना त्वशीतौ पणनामनि ॥ ११३९ ॥ कपदीनां पावनं तु प्रायश्चित्ते जले च नप् | त्रि तु स्यात् पावयितरि पवितर्यप्यथो नपि ॥ ११४० ॥ सोमोन्माने याज्ञिकानां पाटकस्त्वस्त्रियामयम् । ग्रामा(र्थे?र्धी)* त्रिः पटितरि तथा पाटयितयपि ॥ ११४१ ॥ पाटलस्तु पुमानाशुसंजीयन्तरे भवेत् । श्वेतलोहितसम्मिश्रवर्णभेदेऽथ तद्वति ॥ ११४२ ॥ त्रि स्त्री तु तद्वर्णाख्यायां पाटला पाटलिटुमे । पुष्पे तु तस्य नप स्त्री स्यात् पाटलं पाटलेति च ॥ ११४३ ॥ पात्रटैस्तु कृशे त्रि स्थात् कर्परे++ तु पुमानयम् । पाण्डुरं क्ली मरुबके शुक्ले ना तद्वति त्रिषु ॥ ११४४ ॥ पालकन्तु पुमान् हस्तिशिरोमध्यस्य पार्श्वयोः | गजज्वरे द्वयोस्त्यश्चे क्ली तु कुष्ठाव्यभेजे ॥ ११४५ ॥ पाचलो राधनद्रव्ये पुमान् स्यात् पंचने तु नप् | पारिन्दस्तु पुमान् वृक्षे गाथके त्वभिधेयवत् ॥ ११४६ ॥ पालिकस्तु पुमान् वृक्षे नृपतौ चाथ भेद्यवत् । गाथके रक्षके मुख्ये पूज्ये चाप्यथ पालुकः ॥ १९४७ ।। १'लु' क. इ. च. पाठ: २. 'ज' ग. पाठः, ३. 'क' क. च. पाठः वं., 'पवने' ङ. पाठः, ४. 'व' क. + पालूक इति दासपर्यायो वैजयन्त्याम् । * 'पाटको रोधसिं ग्रामैकदेशेऽक्षादिपातके' इति हेमचन्द्रः । † 'पात्रटः कपेढे पुंसि कृशे स्यादभिधेयवत्' इति तु मेदिनी ।