पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः । तद्देशोद्भवघोटे स्यादाघाट: सीमधातयोः । आघातस्ताडने घातेऽप्यापातः पतने तथा ॥ २४ ॥ तदात्वे चाप्यापतनेऽप्याधारस्त्वालवालके । अम्बुबन्धेऽधिकरणे वाप्यां त्वजय उक्तवान् ॥ २५ ॥ आरामः स्यादुपवने विरामे परिकीर्त्तितः । आयासस्तु प्रसन्ने स्यात् क्लेशे चायामवाक् पुनः ॥ २६ ॥ दैर्घ्ये रज्जुपटादीनामभितश्च विकर्षणे । आचामस्त्वोदनस्य स्यान्निःस्रावे मासराह्वये ॥ २७ ॥ आचान्तौ चाप्यथावाप आलवाले तथैव च । प्रक्षेपे न्यसने त्वन्येऽथाश्वासो विश्रमे तथा ॥ २८ ॥ ग्रन्थावच्छेदभेदे च काव्यादीनां प्रकीर्तितः । आशुक्षेपेऽप्यथातङ्को रोगे सन्तापशङ्कयोः ॥ २९ ॥ आलेपः पुनरालिप्तावनुलेपनवस्तुनि | आक्षेपः पुनराकृष्टौ निन्दाभर्त्सनयोरपि ॥ ३० ॥ वातव्याधिविशेषेऽथो परिपूर्णत्वयत्नयोः । आभोगो वारुणच्छत्रेऽप्यामोदः पुनरुच्यते ॥ ३१ ॥ हर्षे गन्धविशेषे च स च गन्धोऽयमीदृशः । विमर्दोत्थः परिमलो गन्धो जनमनोहरः ॥ ३२ ॥ स एव योऽतिनिर्हारी स स्यादालोकवाक् पुनः । उद्द्योते दर्शनेऽपि स्यादिति प्राहुर्मनीषिणः ॥ ३३ ॥ आयोगोऽव्यावृतौ गन्धमाल्याद्युपहृतौ तथा । आजीवस्तु क्षपणके जीविकायां च कीर्त्तितः ॥ ३४ ॥ १. 'रतावपि की' ख. पाठः. २. 'व' ङ. पाठ.

  • 'प्रयत्ने' इति स्यात् ।

१३