पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

उयक्षरकाण्डे नानालिङ्गाध्यायः। १४९ ब्रह्मरीतिसमास्ये च लेहभेदे नपि स्वदः। हीविरे द्वे तु माजौरे नकुठे मर्कटेऽप्यथ ॥ ११६० ॥ पिनाकोऽस्त्री महादेवचापे शूलाह्वयायुधे । रजोवर्षे च दण्डे च पिण्याकस्त्वक्षियामयम्‌ ॥ ११११ ॥ श्रीपिष्टास्ये च निर्यासे डुस्कुमे हिड्गुकिष्वयोः । तुरुष्काख्ये च नियासे यवानीतिरकल्कयोः ॥ ११६२ ॥ पिशाचस्तु द्वयोर्दवजातिभेदेऽथ मेयवत्‌ । उन्मादिनीत्ययं चाथेः शाकटायनभाषितः ॥ ११६६ ॥ पियारस्तु पुमाञ्लेयः सन्नकटरुरिति शते । राजादनाख्य्कषे स्याद्‌ क्ली तु तदप्रसवेऽथ सा ॥ ११६४॥ रक्षायां स्यात्‌ प्यारथ पिशितं स्याच्पुसकम्‌ । मांसे स्त्रियां तु मास्या स्यात्‌ पिण्डिटस्त॒ पुमानयम्‌ ॥ १११९९ ॥ मेषे हिमे तु ह्वी त्रि्तु गणके पिण्डितस्तु ना | तुरुष्कसंश्नियासे त्रिस्तु स्याद्‌ गणिते घने ॥ ११६६ ॥ पिण्डिकस्तु पुमान्‌ गेदावयवेऽङिन्दसंज्के । पिण्डिका तु छियां नाभौ रथचक्रस्य हसिनः ॥ १११५ ॥ पादावयवमेदे च जद्कापिण्डेऽथ पिञ्ञरम्‌ | हरितक भवेत्‌ क्लीबं मिश्रवणोन्तरे तु नां ॥ ११६८ ॥ पीतरकते तद्वति तु क्रिष्वथो पिशुनास्त्रिषु । खरपूचकयोदैषन्दी त्वेनमवोचतं ॥ ११६९ ॥ मन्त्रभेदे कवचने परेषां चापवांदिनि । क्लीबं तु कुङ्कुमे रूपे कपिवक्रे स्वभाषतं ॥ ११७० ॥ रमसः शन्दविच्ष्ठः पिचुना त लियामि्यय्‌ । स्पृक्वायां स्यात्‌ पिशीखं तु क्वीबमेसद्वयान्तरे ॥ ११५१ ॥