पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । कुलिशे भेद्यवत् तु स्याद् भेत्तर्यपि भिदेलिमे । भीषणं तु त्रिषु ज्ञेयं भीमे स्त्रीशण्डयोः पुनः ॥ १२९९ ॥ भीषणा भापनायां स्यात् स्त्री तु स्यात् सल्लकीरसे । कवाटे चेति रभसो भुवने तु नपुंसकम् ॥ १३०० ।। पुंस्यप्येके विदुर्लोके क्लीबमेव जले विदुः । भुजिष्यस्तु द्वयोर्दासे धने तु(स क्ली)पुमान् पुनः ॥ १३०१ ॥ आचार्येऽप्योदने चापि रभसो हस्तसूत्रके । त्रिस्तु भोक्तरि विज्ञेयमनधीनसहाययोः || १३०२ ॥ भुजङ्गस्तु विटे पुंसि तथैवान्यतमे भवेत् । चण्डवृष्टिप्रयातादिदण्डकानां द्वयोस्त्वहो॥१३०३ ॥ भुलिङ्गस्त्वृषिभेदे ना नीवृद्भेदे तु भूम्नि च । स्यात् साल्वावयवे द्वे तु पक्षिजात्यन्तरेऽथ ना ॥ १३०४ ॥ भुरण्यो भास्करे विष्णौ वह्नौ क्षिपे पुनस्त्रिषु | भूमिजस्तु पुमान् दैत्यभेदे नरकसंज्ञके ।। १३०५ ।। अङ्गारके च स्त्री तु स्यात् सीतायां भूमिजाथ तत् । यत्किञ्चिद् भूमिसम्भूतं तत्र स्याद् भेद्यलिङ्गकम्|| १३०३ ।। अस्त्री त्वाभरणे ज्ञेयं भूषणं भूषणा त्वना । अलङ्कृतावथ स्त्री स्याच्चतुर्दश्यां तिथौ तथा ॥ १३०७ ॥ भूतेष्टा वाञ्छिते तु त्रिर्भूतानामथ सा स्त्रियाम् । तीक्ष्णार्जकाख्यस्तम्बे स्याद् भूतघ्नी त्रिस्तु हन्तरि ||१३०८ ॥ १. 'वो' क. ग. ङ. न. पा. २. 'य' ग. पाठ: ३. 'तु' क. पाठः. 'लजिते' क. च. पाठ: भुरण्य विष्णुभास्करी' (पृ. २४३.५९) इतितु वैजयन्ती |