पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थाणवसंक्षेपे मन्त्रज्ञस्तु पुमांश्चारे त्रिस्तु मन्त्रविदि स्मृतः । मक्कणस्तु पुमान् कालेऽप्यजातरदहस्तिनि ॥ १३५६ ॥ निःश्मश्रुपुरुषेऽप्याह रभसः शब्दवित्तमः । स्वाङ्गे च गजे द्वे तु शय्याकीटेऽथ नप्यदः ॥ १३५७ ॥ जङ्घात्राणार्थयन्त्रे स्याद् योधानां मर्दनी पुनः । योधानां पादरक्षार्थयन्त्रे स्त्री क्की तु मर्दनम् ॥ १३५८ ॥ मृद्गात्यर्थे स्त्रियां तु स्यात् क्षुमाधान्ये मसृण्यथ । अकर्कशे ( च ? त्रि) † मसृणं स्निग्धे च मकरस्तु ना ॥ १३५९ ॥ निधिभेदे च राशौ च दशमे स्याद् द्वयोः पुनः । झषसंज्ञे जलचरे मलिनं तु मलीमसे || १३६० ।। त्रि स्त्री पुनरुदक्यायां मलिना मलदस्तु ना । माषधान्ये भूम्नि चासौ स्थौराख्ये नीवृदन्तरे ॥ १३६१ ॥ भेद्यलिङ्गं तु विज्ञेयं मलस्य स्यात् प्रदातरि । मशकस्त्वृषिभेदे ना द्वयोस्तु क्षुद्रपक्षण || १३६२ ॥ मलिम्लुचसमाख्ये च मरुजा स्त्री मृगान्तरे । यथोक्तं मरुजा तूच्चमृदुपाण्डररोमिका ॥ १३६३ ॥ रोमराजिमती मध्ये द्वादशाङ्गुलसम्मिता । इत्यस्या लक्षणं भेद्यलिङ्गं तु मरुसम्भवे ॥ १३६४ ॥ मल्लिको नृस्त्रियोर्दीपाधारपात्रे स्त्रियां पुनः । मल्लिका पुष्पवल्ल्यां स्याद् यस्या आख्यापि भूपदी ॥ १३६५ ॥ मर्मरस्तु पुमान् वस्त्रपर्णानां स्वनिते तथा । मर्मरा भक्षभेदे स्त्री मौडीसंज्ञेऽथ मस्तकः || १३६६ ॥ १. 'ध्व' च. पाठः २. 'ढी' क. डे. च. पाठः. + 'मत्कुणो निर्विषाणेभे निःश्मश्रुपुरुषेऽपि च । उद्देशे नारिकेले च' इति तु मेदिनी । 'मसृणोऽकर्कशे स्निग्धे त्रिषु' इति मेदिनी ।