पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुल्लिङ्गाध्यायः । अजन्ये स्याच्चोत्पतन उच्छ्वासः पुनरुच्यते । ग्रन्थावच्छेदभेदे स्यात् क्वचिदुच्छ्वसनेपि च ॥ ४७ ।। उत्रासस्तु भयं सप्तदशारसैररन्निके। यूपस्य मूलादारभ्य द्वितीयऽथ विवाहके || १८ || उद्वाह ऊर्ध्ववहने पुत्रेऽप्युद्धाग्वाक् पुनः । ऋणे चावृद्धिके किञ्च भवेदुद्धरणेपि च ॥ १९ ॥ उद्दालस्तु भवेद् वृक्षे श्लेषात्मक इति श्रुते । उन्नते मुकुलाकारे मत्स्यग्रहणमाधने |॥ ५५ ॥ दाशानां स्यादथोद्गीतः नाम्नि स्यात् पञ्चधा कृते | द्वितीयभक्तौ विद्वांतु व्याचष्टे शाकटायनः ॥ ११ ॥ सामगाने गुनामूर्ध्वमुखानां च विरावके । उदर्को भाविकालस्थफलेऽन्तावयवेपि च || ५२ || रभसस्त्वाह मदनकटके शब्दविनमः | उदयस्तूदयाद्रौ स्याद् धनोत्पत्तौ तथोद्गमे|| १३ || उन्नतौ चाह रभस उपरिस्थेऽप्यधीयते । उच्चयो वस्त्रनीव्यां स्याद्धस्तादाने च चौर्यतः ॥ १४ ॥ अधः स्थितस्य पुष्पादेरूर्ध्वमुच्चिक्थिरे यथा । उपाय: पर्वभेदे स्यात् पूर्वस्मिन् सामपर्वणाम् ॥ ५५ ॥ निधनात् कर्मणां सिद्धेर्लघुमार्गणसाधने । राज्ञां च सामदानादौ विशेषाच्चोपसर्गणे ।। ५६ ।। उपवस्तु रवौ दाहेऽप्युपधिः पुनरुच्यते । उपधानक्रियायां च रथम्यावयवान्तरे || १७ ॥ औषधेयसमाख्ये च व्याजे चोपाधिवाक् पुनः | कुटुम्बव्यापृते धर्मचिन्तायां च यदप्यदः ॥ १८ ॥ १५