पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रक्षरकाण्डे नानालिङ्गाध्यायः । वनदुर्गनिवासे स्याद् भेद्यलिङ्गं तु धारके । मागधी तु स्त्रियां यूथीपिप्पल्योः स्याद् द्वयोः पुनः ।। १३९० ॥ मर्त्यजात्यन्तरे वैश्याज्जाते ब्राह्मणयोषिति । वैश्यात् क्षत्रियकन्यायां जाते च स्याच्च वन्दिनि ॥ १३९१ ॥ मगधानां तु ना राज्ञि जीरकेऽप्यथ माधवः । विष्णौ वैशाखमासे च वसन्ते चाजयो नरि ॥ १३९२ ।। मध्वासवसमाख्ये तु मद्यभेदे नृशण्डयोः । स्त्रियां तु माधवी पुष्पवल्लिजात्यन्तरे भवेत् ॥ १३९३ ॥ अतिमुक्तकसंज्ञे स्यात् सुरायां च तथा विदुः । कोशातक्याः प्रभेदे च भवेद् दीर्घफलाह्वये ।। १३९४ ।। जयन्त्यामिति च प्रोक्तं केनचित् तन्निरूप्यताम् । रभसः शतपुष्प्यां च ब्रवीति मधुशर्कराम् ॥ १३९५ ।। अर्थत्वेनास्य राज्ञस्तु मधोः पुत्रादिषु त्रिषु । मार्ताण्डो रभसेनोक्तः खगे दंष्ट्रिणि च द्वयोः ॥ १३९६ ।। रवौ तु पुंसि मार्तण्डमार्ताण्डौ यादवोदितौ । माकन्दस्तु पुमानाने स्त्री स्यादामलकीतरौ ॥ १३९७ ॥ माणिक्यं तु भवेद् रत्नवरे क्लीबं स्त्रियां पुनः । गृहगोधासमाख्ये स्यान्माणिक्या जन्तुभेदके || १३९८ ।। मार्गरस्तु द्वयोर्मर्त्यजातिभेदे यदुद्भवः । आयोगव्यां निषादात् स्यात् कैवर्तेऽप्यथ भेद्यवत् ।। १३९९ ॥ मार्गस्य दातरि त्रिस्तु मार्गणो याचकेऽथ ना । बाणे च स्त्रीनपोर्याच्ञाद्वेषयोर्मार्गणाथ ना || १४०० ।। मार्जनः स्नेहसंज्ञे स्याद् गुणे स्त्रीशण्डयोः पुनः । मार्जनं मार्जना चेति मा विद्वद्भिरीरितम् ॥ १४०१ ॥ १. 'न' क. ङ. च. पाठ,