पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० नानार्थार्णवसंक्षेपे मारिषस्तु पुमानार्ये नाट्योक्तिविषये तथा । जीवशाक इति ख्याते शाकभेदेऽपि सा पुनः ॥ १४०२ ॥ दक्षमातरि विज्ञेया स्त्रीलिङ्गा मारिषा बुधैः । मार्जिता तु रसालायां स्त्री तस्या लक्षणं विदुः ॥ १४०३ ॥ अपक्वतक्रं सव्योषचतुर्जातगुडार्द्रकम् । सजीरकं रसाला स्यादित्येवं त्रि तु शोधिते ॥ १४०४ ॥ मार्जारस्तु बिडाले द्वे पुमांस्त्विङ्गुदपादपे । अगस्त्यवृक्षे च स्त्री तु मार्जारी स्यान्मृगान्तरे ॥ १४०५ ॥ कोद्रङ्गसंज्ञे तं चाहुर्मृगज्ञाश्चमराकृतिम् । कस्तूरिकामृगस्यापि स्यादण्डे द्वे तु हस्तिनि ।। १४०६ ।। मातङ्गः स्याच्च चण्डाले मारुतस्तु पुमानयम् । वायौ च भीमसेने च हनूमति च नप् पुनः ॥ १४०७ ॥ पुरां भिन्दुर्युवेत्यस्यामृचि गीते हि सामनि । त्रिर्मरुद्योगिनि स्यात् तु धुर्धूरे मातुलः पुमान् ॥ १४०८ ॥ मदनाख्यद्रुमे चाथ रभसः शब्दवित्तमः । मातुर्भ्रातरि च स्त्री तु भार्यायां तस्य मातुली ॥ १४०९ ॥ मातुलानी च भङ्गाख्यधान्ये स्यान्मातुलान्यसौ । द्वयोस्तु मालुधानाख्यसर्पजात्यन्तरे स्मृतः ॥ १४१० ॥ माहेन्द्री तु स्त्रियां ज्ञेया सप्तानामेकमातरि । मातॄणां कदलीजातिभेदे च पृथुदीर्घकम् ॥ १४११ ॥ तत्र यस्य फलं त्रिस्तु स्यान्महेन्द्रस्य योगिनि । महेन्द्रदेवते चाथ माहूरः पुंसि पर्वते ॥ १४१२ ॥ पूजके तु त्रिषु ज्ञेयो माहिरस्तु नृलिङ्गकः । इन्द्रे क्लीबं तु शयने बाले च क्ली तु मानसम् ॥ १४१३ ।। १. 'हीनस्तु' क. च., 'हिनस्तु' ङ. पाठः,