पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । क्लीबं तु मूर्छनं मोहेऽभिव्याप्तौ च स्त्रियां पुनः । मूर्छना गीतिधर्मे स्यात् क्वचित् स्त्रीशण्डयोः पुनः || १४३६ ॥ मूर्छना मूर्छयत्यर्थे पुन्नपुंसकयोः पुनः । मूलको बुस्तिकासंज्ञशाकस्तम्बे त्रिषु त्वयम् || १४३७ ॥ मूलनक्षत्रसंयुक्तकालजातेऽथ पुंस्ययम् । वनस्पतौ स्यान्मूलेरो हर्षनन्दी त्वभाषत ।। १४३८ ।। शब्दार्थवेदिनामग्र्य आपणीयवनस्पतौ । क्ली तु पण्ये मृणाली तु बिसे लिङ्गत्रयी भवेत् ॥ १४३९ ॥ शाकटायन आह स्म पद्माङ्कुर इतीदृशम् । पद्मकोरक इत्याह हर्षनन्द्यथ सज्जनः ॥ १४४० ॥ दयितेऽपि मृणालं त्रिर्मृदङ्गस्तु पुमानयम् । महाकोशातकी स्वल्पफलकोशातकीति च ॥ १४४१ ॥ ख्यातयोर्लतयोर्वाद्यभेदे च मुरजाह्वये । प्रसवे तूक्तलतयोः क्कीबं स्यान्मृदुलं पुनः ॥ १४४२ ॥ भेद्यवन्मृदुनि क्ली तु प्रसिद्धे गन्धवस्तुनि । अगुर्विति मृगाक्षी तु स्त्रीलिङ्गा स्याल्लतान्तरे || १४४३ ॥ इन्द्रवारुणिकासंज्ञे मृगनेत्रेषु तु त्रिषु । अथ प्राहुर्मृदुत्वक् स्याद् भूर्जाह्वयमहीरुहे ॥ १४४४ ॥ मुञ्जे च त्रि तु मृदुलत्वचि मेचकवाक् तु ना । कृष्णश्यामलयोर्ज्ञेयो गुणमात्रे त्रिषु त्वयम् ॥ १४४५ ।। कार्ण्ययुक्ते श्यामलत्वयुक्ते चाथ नृशण्डयोः । मयूरचन्द्रके चापि स्तनस्यापि च चूचुके || १४४६ ॥ मेनादस्तु द्वयोश्छागे स्यान्मार्जारमयूरयोः । मेहघ्नी तु हरिद्रायां स्त्री त्रिर्मेहस्य हन्तरि || १४४७ ॥ १. 'द्वे' ग. पाठ:. १७३