पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे कालक्षेपेऽप्यभाषिष्ट शब्दज्ञो यामुनं पुनः । क्लीबमञ्जनभेदे स्यात् स्रोतोञ्जनमिति श्रुते ॥ १४७१ ॥ यमुनायाः पुनस्त्रि स्यात् सम्बन्धिन्यथ यामकौ । स्तः पुनर्वसुनक्षत्रे त्रि तु यन्तरि ना पुनः ॥ १४७२ ॥ यावको यवभेदे स्यात् कुल्माषाख्ये परे पुनः । अलक्तकेऽपि त्रिस्तु स्याद् यवितर्यथ यावनः ॥ १४७३ ॥ ना तुरुष्काख्यनिर्यासे स्त्रीनपोस्तु हि यावना । अर्थे यावयतेर्ना तु युञ्जानः सारथौ त्रि तु ॥ १४७४ ॥ योक्तरि ब्राह्मणे तु द्वे युतकं तु नपुंसकम् । यौतके युगले चापि संश्रये वसनाञ्चले || १४७५ ॥ शूर्पाग्रे योषितो वस्त्रभेदे युक्ते तु भेद्यवत् । युग्मावयवयोश्चाथ योजनं परमात्मनि ॥ १४७६ ।। क्लयध्वमाने चतुष्क्रोशे मगधादिषु भूमिषु । अष्टक्रोशं तु देशेषु कोसलादिषु मन्वते ॥ १४७७ ॥ तथा युक्तिक्रियायां च लतापूगे तु पुंस्यथ । पित्रादेः कन्ययाप्तार्थे लेख्ये च नपि यौतकम् ॥ १४७८ ॥ त्रिस्त्वात्मीयेऽथ रसनं क्की कषायद्रवान्नयोः | स्नेहे विषे फले चापि निर्यासे हेमरूप्ययोः ॥ १४७९ ॥ आस्वादने तु जिह्वायामपि स्याद् रसना न ना । शब्दने च रसज्ञा तु जिह्वायां स्त्री त्रिषु त्वसौ ॥ १४८० ।। रसस्य ज्ञातरि स्यात् तु (नै ? वै) कृन्त* इति विश्रुते । अयोभेदे पुमान् सारे त्वयसो रसकः पुमान् ॥ १४८१ ॥ १. 'क' ग. पाठः. २. 'क्त' ग. पाठः.

  • 'वैकुन्त: स्याद् रसवरो रसज्ञो व्योमधारण: ' (पृ. ४३. लो. ३५) इति वैजयन्ती ।