पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४ नानार्थार्णवसंक्षेपे अतिमात्राभिलाषे च लावणस्तु पुमानयम् | लवणाब्धौ त्रि लवणसम्बन्धिन्यथ लासिका ॥ १५६५ ।। स्त्री नर्तक्यां लासकस्तु त्रिषु स्याल्लसितर्यथ । बालानुक्कृतिशब्दे ना लालकः स्त्री तु लालिका ॥ १९६६ ॥ नासारज्जौ तुरङ्गाणां स्यात् त्रिस्तु ललितर्यथ । लालनी ना सर्जरसे लालना त्वपुमानियम् ॥ १९६७ ॥ क्रियायां स्याल्लालयतेर्लाञ्छनं तु नपुंसकम् । अङ्कने चैव चिह्ने च संज्ञायां रभसोऽपठीत् ।। १५६८ ॥ लाञ्छनी तु स्त्रियामेषा मुद्रायां लाङ्गली तु ना | नालिकेरद्रुमे चापि बलभद्रेऽप्यथ त्रिषु ।। १९६९ ॥ विद्याल्लाङ्गलवत्यर्थे लुशभं तु वने नपि । ना तु मत्तगजे स्त्री तु वाद्यभेदे हि लुम्बिका ॥ १५७० ॥ भक्षेभेदेऽप्युलुम्बाख्ये त्रि तु लुम्बितरि स्मृतः । लुम्बनं त्वर्दनं ज्ञेयं लेखनी तु स्त्रियामियम् ॥ १५७१ ॥ स्याच्चित्रतूलिकायां क्ली पुनर्लेखनमित्यदः । क्रियायां लिखतेस्त्रिस्तु साधने लेखकर्मणः ॥ १५७२ ॥ लेहनस्तु शुनि द्वे स्याच्चौर्यग्रासिनि तु त्रिषु । सौवर्चलद्रवे त्वस्त्री (लेहितो? लोहिते जारणाह्वये ॥ १५७३ ॥ त्रिस्तु लेहयतेः कर्मभूते स्याल्लेढिकर्तरि । लोभनं तु सुवर्णे क्ली लोभे लोभयतेः पुनः ॥ १५७४ ॥ अर्थे स्त्रीशण्डयोर्विद्याल्लोमनं लोभनेति च । लोचनं त्वक्षणि क्लीबं पश्यत्यर्थे तु सा न ना ॥ १५७५ ॥ १. 'अशं तु' क. ङ. च. पाठ:. २. 'क्ष्य' ग. पाठः.

  • 'सौवर्चलं द्रवस्तु स्याज्जारणं लोहितोऽस्त्रियाम्' (पृ. १३३. हो. १२६) इति

वैजयन्ती |