पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । वनोद्भवे तु त्रिष्वेतद् वलनं तु नपुंसकम् । आवर्तने स्यात् तत्त्वादेः संवृतौ चलनेऽपि च ॥ १५९९ ॥ अना तु वलयत्यर्थे वलनाथ द्वयोर्मृगे । हरिणादौ वत्सलस्तु त्रिषु प्रेमवति स्मृतः ।। १६०० ।। स्त्रियां तु वत्सला वत्सकामायां गवि नप् पुनः । वलि्गतं वल्गनेऽश्वानां गतिभेदेऽप्यथ त्रिषु ॥ १६०१ ॥ तद्वत्यथ वदालो द्वे मत्स्यभेदे यदाह्वयः । सहस्रदंष्ट्र इत्येष तथा मत्स्यान्तरेऽपि च ॥ १६०२ ॥ पाठीन इति यस्याख्या वैजयन्त्यां हि कीर्तितौ । सहस्रदंष्ट्रपाठीनशब्दौ भिन्नाभिधेयकौ || १६०३ ॥ वराङ्गं मूर्ध्नि गुह्ये च हस्ते चोचाख्यभेषजे । क्ली वराङ्गा चतुर्वर्षसुरभौ स्त्री द्वयोः पुनः ॥ १६०४ ॥ वरुटः प्राक्प्रसूतस्वजातौ स्यात् क्षत्रियस्त्रियाम् । मर्त्यजात्यन्तरे व्रात्याज्जातेऽथो शाकटायनः ।। १६०५ ॥ निरुच्यौष्ठ्यबकारादिमेनं तस्यार्थमाह हि । मेदं मेदो हि वैदेहान्निषाद्यां जात उच्यते ।। १६०६ ॥ वल्लवस्तु द्वयोः सूपकारगोपालयोर्भवेत् । वर्तकस्तु पुमानश्वखुरे पश्यन्तरे पुनः ॥ १६०७ ॥ वर्तिका व(र्ति र्त)का च स्त्री त्रि तु वर्तितरि स्मृतः । वर्तनं तु तुरङ्गस्य क्ली धूलिलुठने तथा ॥ १६०८ ॥ जीविकायां प्रवृत्तौ च मुहुर्वचन एव च । व्यावर्तने कुटीपिण्डे वर्तना तु न ना भवेत् ॥ १६०९ ।। धातोर्वर्तयतेरर्थे पिण्डीकरण एव च । स्याद् भेद्यवत् तु वर्तिष्णौ वरेण्यं त्वभिधेयवत् ॥ १६१० ॥ १. 'रूप्योष्टय' क. ङ. च. पाठः, १८७