पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८८ नानार्थार्णवसंक्षेपे श्रेष्ठे नपुंसकं त्वन्ये वराहस्तु पुमान् गिरौ । मेधेऽङ्गिरःसु प्रवरेऽप्यहनि द्वे तु सूकरे ॥ १६११ ॥ वर्धनं छेदने वृद्धिक्रियायां भेद्यवत् पुनः । स्याद् वृद्धिसाधने चापि वर्धिष्णौ च स्त्रियां पुनः ॥ १६१२ ॥ गलन्तिकायामपि च सम्मार्जन्यां च वर्धनी । वर्धना तु न ना धातोरर्थे वर्धयतेरथ ॥ १६१३ ॥ वशिकं भेद्यवत् तुच्छे क्लीबं तु गुरुणि स्मृतम् । वशिकं त्वगुरौ क्लीबमध्वमानान्तरे तु ना।।१६१४।। दशस्तोमात्मके द्वे तु वेर्नाशूद्वसमुद्भवे । मर्त्यजायन्तरे स्त्री तु वंशिका वंशवाद्यके || १६१५ ॥ कश्चित् तु वंशजालेऽपि ब्रूतेऽथ वपनं नपि । बीजवापे मुण्डने च वपनी तु स्त्रियाभियम्॥ १६१६ ॥ खरुकुट्याख्यवपनशालायां वयुनस्तु ना | यज्ञे क्ली तु प्रशस्ते च वैदुप्येऽप्यथ स द्वयोः || १६१७ ॥ देवब्राह्मणयो: क्ली तु प्रज्ञाकान्त्योरथ त्रिषु । स्याद् धूर्ते वञ्चको द्वे तु सृगाले ना तु वञ्चथः ॥ १६१८ ॥ मार्गे काले च दग्भे च द्वे तु कारौ च कोकिले | त्रश्चनं छेड़ने क्लीबं ना पत्रपरशौ त्रि तु ।। १६१९ ॥ साधने छेदनस्याथ वचुष्यं तु त्रि वक्तरि । नकुले तु द्वयोराह कश्चिच्छब्दविचक्षणः ।। १६२० ॥ वसिरं त्वव्धिजे क्लीबं लवणे रमसः पुनः । किणिहीहम्तिपिप्पल्योरपि प्राह पुमान् पुनः ॥ १६२१ ॥ १. 'णी' क. ङ. च. पाठ:. २. 'पु' ग. ङ. पाठः. + 'वपनी स्यात् सरकुटी शिल्प' (पृ. १६१. श्लो. ५०) इति तु वैजयन्ती । 'स्त्री तु' इति स्यात् ।