पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । भूम्यां तु स्त्री वसुमती वलभित् तु पुमानयम् । पुरन्दरे तथैकाहक्रतुभेदे च नप् पुनः ॥ १६४५ ॥ स्यादारण्यकयोः सामभेदयोर्ऋचि गीतयोः । उपत्वाजामयोगिर इत्यस्यामथ स द्वयोः ।। १६४६ ॥ वनश्वा क्रोष्टरि व्याघ्रै रभसोक्तोऽथ स द्वयोः । वयोधा यून्यथ त्रि स्याद् वयसो धातरि त्रि तु ॥ १६४७ ॥ वनौका वनवास्तव्ये मर्कटे तु द्वयोरयम् । वासन्तस्तु पुमाञ्ज्ञेयो वृक्षे कुरवकाह्वये || १६४८ ॥ वासन्ती तु स्त्रियां पुष्पवल्लीभेदेऽतिमुक्तके । यूथिकायां च रभसोऽवहिते तु त्रिषु स्मृतः ॥ १६४९ ॥ वसन्तजाते च तथा वसन्ते पुष्पजातिषु । वसन्तसम्बन्धिनि च वार्ताकी तु स्त्रियामियम् || १६५० ।। त्रिष्वित्येके शाकफलस्तम्चे वातिङ्गणाह्वये । प्रसहाख्ये क्षुद्रफलस्तम्बे च प्रसवे पुनः ॥ १६५९ ॥ तयोः क्लीबमथ द्वे स्याद् वानरो मर्कटेऽथ ना । तुरुष्कसंज्ञे निर्यासे वाटिका तु स्त्रियामियम् ।। १६५२ ॥ पूगवृक्षे त्रिषु पुनर्वाटको वेष्टकेऽथ ना । वाडबो वडबावह्नौ ब्राह्मणे तु द्वयोस्त्रि तु १६५३ ॥ वडबायोगिनि प्राह रभसः पुन्नपुंसकम् । वडबानां गणे द्वे तु वारणः कुञ्जरे त्रि तु ॥ १६१४ ॥ विकारे वरणाख्यस्य तरोर्वरणयोगिनि । ना तु सेतौ स्त्रीनपोस्तु वारणा स्यान्निवारणे ॥ १६५५ ॥ अथात्र रभसेनोक्तः श्लोकोऽयं पठ्यते यथा । विशारदे ग(दा?ता)तङ्के मुमुक्षौ बडवेष्टके || १६५६ ॥ १ 'प्यदः ।' क. ग. पाठः,