पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२ नानार्थार्णवसंक्षेपे निर्जरेऽपि विशाले च वा(गुग)रो वारके पुमान् । इत्येवमत्र लिङ्गानि व्यवस्थाप्यानि यत्नतः ॥ १६५७ ।। क्ली तु स्याद् वाहनं युग्ये वाहनी तु स्त्रियामियम् । पुरस्य राजमार्गे स्यादुपनिष्करसंज्ञके ॥ १६५८ ॥ अना तु वाहयत्यर्थे वाहना वागुरा पुनः । स्त्रियां स्यान्मृगबन्धन्यां मर्त्यजात्यन्तरे पुनः ॥ १६५९ ॥ वैश्यवेनीसमुद्भूते वानकं तु नपुंसकम् । ब्रह्मचर्ये त्रिषु पुनर्वनितर्यथ वापनी ।। १६६० ।। स्त्रियामोदनभिक्षायां ग्रासमात्र्यामना पुनः । वापना वापयत्यर्थे वार्तिकस्तु द्वयोरयम् ॥ १६६१ ॥ दूते विवाहविख्यातधूलिभक्ते तु तन्नपि । व्याख्याग्रन्थविशेषे च वारुणी तु स्त्रियामियम् ॥ १६६२ ॥ उमायां च प्रतीच्यां च सुरायां च लतान्तरे | भेद्यलिङ्गं तु वरुणसम्बन्धिन्यथ वारिजम् ॥ १६६३ ॥ पद्मे सामुद्रलवणे क्लीवं शङ्खे तु पुंस्ययम् । वामनस्तु पुमान् विष्णोरवतारान्तरे बलेः ॥ १६६४ ॥ द्वेष्टरि द्रुमभेदे च मदनाख्ये तथा भवेत् । दिग्गजे यमकाष्ठास्थे ह्रस्वे तु त्रिष्वथ स्मृतः ॥ १६६५ ॥ वातूलः पुंसि वात्यायां त्रि तु वातासहे तथा । वातलेऽप्यथ काके द्वे वायसः स्त्री तु वायसी ॥ १६६६ ॥ काकोदुम्बरिकायां च काकमाच्यां च भाषिता । भेद्यलिङ्गं तु विज्ञेयं वयस्सम्बन्धिमात्रके ॥ १६६७ ।। + 'वागरस्तु गतातडे मुमुक्षौ वातवेष्टके । विशारदे विषाणेऽपि निर्णये वारकेऽपि च ॥' इति मेदिनी, 'वागरो वारके शाणे निर्नरे बाडवे वृके । मुमुक्षौ पण्डिते चापि परित्यक्तभयेऽपि च॥ इति हेमचन्द्रश्च ।