पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९४ नानाथर्णवसंक्षेपे वाचाला वासरस्त्वस्त्री दिवसे ना तु पावके । कामे प्रावृषि चाथ स्युर्वाहिकाः पुंसि भूम्नि च ॥ १६८० ॥ टेकसंज्ञे * जनपदे वाहिकं तु नपुंसकम् । तुलासंज्ञोन्मानभेदादृक्षं दशगुणं स्मृतम् ॥ १६८१ ॥ वृद्ध्या दशगुणं तस्मात् स्थितेष्वाचितकादिषु । अष्टासु परिमाणेषु षट्के स्यात् परिमाणके ॥ १६८२ ॥ वाहकस्तु द्वयोः सर्पप्रभेदेऽजगराह्वये । ना त्वग्नौ सुनिषण्णाख्यशाके च जलनिर्गमे ॥ १६८३ ॥ भेद्यलिङ्गस्तु वहनकर्माजीवे बुधैः स्मृतः । वारङ्गस्तु द्वयोर्ज्ञेयः शकुनौ पुंसि तु स्मृतः ॥ १६८४ ॥ खङ्गैकदेशे वाराहं पुनः सामसु केपुचित् । क्लीबं वराहमुनिना पुनर्ग्रन्थे कृते त्रिपु ॥ १६८५ ॥ वराहसम्बन्धिनि च वाराही तु स्त्रियामियम् । विष्वक्सेनप्रियानामन्योषधौ च लतान्तरे || १६८६ ।। वाराहकन्दसंज्ञे स्यादन्यस्यां वापि चौषधौ । सप्तानां चैव मातृणामेकस्यौमपि मातरि ॥ १६८७ ।। वाशु (क?र) स्तुद्वयोज्ञयः शकुनौ स्त्री तु वाशुरा | रात्रौ क्लीबं तु वादित्रं वाद्यनिर्घोषवाद्ययोः ॥ १६८८ ।। वदितुस्तु त्रि सम्बन्धिन्यथ स्याद् वादना न ना । अर्थे वादयतेः क्की तु वाद्यनिर्घोष ईरितम् ॥ १६८९ ।। वाद्ये तु वादिकं क्लीवं भेद्यलिङ्गं तु कर्तरि । अण्यन्तवदतेर्ण्यन्तवदतेः कर्म यः स्मृतः ॥ १६९० ।। १. 'दपे ।' ग. पाठः. २. 'भक्तसं' ङ., 'षट्कसं' ग. पाठः. ३. 'स्यां चापि' ग. पाठः.

  • “टर्कवाहीककाश्मीरतु रुष्केषु ससिन्धुषु । बाह्रीका वाहिकाः कीराः शाखयो दारदाः क

मात्" (पृ. ३७. ो. २७) इति तु वैजयन्ती + 'वासुरा वासितारात्र्योः' इति तु हेमचन्द्रः ।