पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । वासना तु न ना गन्धधूपाद्यैर्भावनाविधौ । तथा निवासयत्यर्थे वस्तेर्हेतुकृतावपि ॥ १६९१ ॥ बासनस्तु पुमान् गेहावयवे बिन्दुसंज्ञके । वासनासाधने तु त्रि स्त्रीलिङ्गा तु स्मृता बुधैः ॥ १६९२ ॥ वार्धुषिस्त्वृणवृद्धौ स्त्री वृद्ध्याजीवे तु भेद्यवत् । वारिणिस्तु पशौ द्वे स्यात् पशुवृत्त्यां तु सा स्त्रियाम् ॥ १६९३ ॥ विजयस्तु जये पुंसि तथा मध्यमपाण्डवे । खड्गे च स्त्री तु विजया हरीतक्यामथ त्रिषु ॥ १६९४ ॥ विबुधो विदुषि द्वे तु देवेऽथो पुन्नपुंसकम् । विलग्नं मध्यसंज्ञे स्याच्छरीरावयवे त्रि तु ॥ १६९५ ॥ सक्तेऽथ विरलं त्रि स्यादघने विरला त्वियम् । स्त्रियां गृध्रनखीसंज्ञलताजातावथ स्त्रियाम् ॥ १६९६ ॥ विशल्याग्निशिखानाम्न्यामोषधौ स्यात् तथैव सा । दन्तिकायां गुडूच्यां च निश्शल्ये त्वभिधेयवत् ॥ १६९७ ॥ विशिखस्तु पुमान् बाणे विशिखा तु स्त्रियामियम् । रथ्यायां रभसस्त्वेनां खनित्र्यामिति चोक्तवान् ॥ १६९८ ॥ भगवद्यादवोक्तं तु चेतसि क्लीवलिङ्गकम् । निश्शिखे तु त्रिषु स्त्री तु विशाखा तारकान्तरे ॥ १६९९ ॥ धारासंज्ञे पादपस्यावयवान्तर एव च । ना तु देवविशेषे स्यात् स्कन्ददेवस्य पृष्ठजे ॥ १७०० ॥ स्कन्ददेवे वदन्त्यन्ये विशाखाकालजे पुनः । भेद्यवत् स्याद् विषाणा तु पशुशृङ्गेभदन्तयोः ।। १७०१ ॥ लिङ्गत्रये स्त्रियां तु स्यादजशृङ्गीति विश्रुते । लताभेदे विषाणीति ङ्यन्ता स्त्री तु विषघ्न्यसौ || १७०२ ॥ १. 'वि' द. न. पाढा. २. 'ण' ङ. पाठः,