पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः विलेपस्तु पुमाज्ञेयः स्यात् क्रियायां विलिम्पतेः । तथानुलेपनद्रव्ये विलेपी तु स्त्रियामियम् ॥ १७१४ ॥ घनद्रवायां विज्ञेया यवाग्वामथ सा स्त्रियाम् ।. घनद्रवयवाग्वां स्याद् विलेप्या भेद्यवत् पुनः ॥ १७१५ ॥ विलेप्तव्ये विशेषस्तु ना भेदेऽतिशये त्रि तु । वीतशेषे पक्षिमात्र शेषेऽप्यथ नृभूमनि ॥ १७१६ ॥ विदेहास्तीरभुक्त्याख्यनीवृद्भेदे त्रिषु त्वयम् । वीतदेहे विद्रुतं तु क्लीबं विद्रवणे त्रि तु ॥ १७१७ ॥ पलायिते विलीने च विकृतं तु नपुंसकम् । वैजयन्त्यां तु पुंस्याह बीभत्साख्ये रसे त्रि तु ॥ १७१८ ॥ तद्वत्यर्थे पक्षिकृतविकारापन्नयोरपि । तथा वीतकृतेऽपि स्याद् रोगिदुरूपयोरपि ॥ १७१९ ॥ नानाविधक्रिये चाथ कीवं नानाविधे कृते । विकृतौ चोचितस्यापि लजादिभिरभाषणे ॥ १७२० ॥ स्त्रीणां भावप्रभेदेऽथ विभ्रमः संशये पुमान् । शृङ्गारचेष्टाभेदे च द्राग्विपर्यासरूपके ॥ १७२१ ॥ शोभायामपि च भ्रान्तौ वेमे च त्रिषु त्वयम् । वीतभ्रमे विग्रहस्तु विस्तारे युद्धदेहयोः ॥ १७२२ ॥ हे चाजयस्त्वाह विस्तारात् पृथगेव वै । वाक्यप्रभेदेऽप्येतत् तु केचिन्नेच्छन्ति सूरयः ॥ १७२३ ॥ विस्तारेण गतार्थत्वात् त्रि तु स्याद् विगतग्रहे । विभूतिस्तु स्त्रियामूतौ विभोरैश्वर्यसम्पदोः ॥ १७२४ ॥ भेद्यलिङ्गा तु कथिता शब्दागमविचक्षणैः । वीतभूतौ विभक्तिस्तु स्त्री विभागेऽपि सुप्तिङोः ॥ १७२५ ॥ १९७