पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ नानार्थार्णवसंक्षेपे हरेणुसंज्ञधान्ये च कलायाख्ये च धान्यके । गमथस्तु पथि ज्ञेयो जलधाने च कीर्तितः ॥ ७९ ॥ गालवस्त्वृषिभेदे च लोध्रे च गिरिणः पुनः । आचार्ये जलदे ग्रामे रभसस्त्वाह गुण्डकः ॥ ८० ॥ कलोक्तौ मलिने धूलौ स्नेहपात्र इतीदृशम् । गोधूमस्तूदितो नागरङ्गधान्यप्रभेदयोः ॥ ८१ ॥ गोपीथो गोनिपाने च तीर्थे कालान्तरेऽपि च । गोकीलो मुसले सीरे गोविन्दस्त्वपि शार्ङ्गिणि ॥ ८२ ॥ गवामधिकृते चाथ गोसर्जः सर्जने गवाम् । प्रभाते गोरसस्तु स्यात् कालशेये च दध्नि च ॥ ८३ ॥ गोपतिस्तु रवौ शण्डे शिवे च रभसः पुनः । नग्ने बन्दिनि गोरङ्कुरित्याह घुटिकः पुनः ॥ ८४ ॥ गुल्फे गजतुरङ्गादेः पश्चाच्चरणबन्धके । शङ्कावथ स्याज्जम्बीरो जम्भलाहयपादपे ॥ ८५ ॥ तथा मरुचकाख्ये च स्तम्बेऽथ स्याज्जरूढवाक् । अग्नौ संवत्सरे मासे शरीरेऽप्यथ जर्तिलः ॥ ८६ ॥ ऋषिभेदे तथैव स्यादरण्यजतिलेऽपि च । जसुरिस्त्वरँणौ पैत्रे वह्नौ चाथ जटायुवाक् ॥ ८७ ॥ रामायणप्रसिद्धे स्याद् गृध्रराजेऽपि गुग्गुलौ । जनिमा मातापितरावुत्पत्तिस्तनयोऽपि च ॥ ८८ ॥ जागृविस्त्वग्निनृपयोर्जामाता त्वात्मजापतौ । तथा श्वेततिले चापि सूर्यावर्ते च कश्चन ॥ ८९ ॥ १. 'ते' ङ. पाठः. २. 'कीले गो' ग. पाठः, ३. 'रुणौ' क. ख. ङ. पाठः. ४. 'पा' ख., 'पत्रव' ग. पाठ: