पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे प्राग्दिशीयप्रत्यये च वीतभक्तौ तु भेद्यवत् । विट्पतिस्तु द्वयोर्देवे ना तु जामातरि त्रि तु ॥ १७२६ ॥ विशां पत्यौ विधाता तु विरिञ्चे(तु?ना)त्रिषु त्वयम् । कर्तृमेधाविनोः स्यात् तु विषुवन्नृनपोरयम् ॥ १७२७ ॥ समरात्रिन्दिवे काले ऋतुभेदे तु पुंस्ययम् । विवस्वांस्तु पुमान् सूर्ये द्वे तु देवे नरेऽपि च ॥ १७२८ ॥ वायुदिग्गजहस्तिन्यां पुनः स्त्री स्याद् विवस्वती । विश्वात्मा तु पुमान् सूर्ये विरिञ्चेऽप्यथ भेद्यवत् ॥ १७२९ ॥ बहुव्रीहौ विजन्मा तु मर्त्यजात्यन्तरे द्वयोः । शूद्रपूर्वकवैश्यायां व्रात्याज्जाते त्रिषु त्वयम् ॥ १७३० ॥ (सूर्ये ?)जन्मन्यथो पुंसि विरोधी शात्रवे त्रि तु । विरोद्धरि विपाकी तु यवक्षारे पुमांस्त्रि तु ॥ १७३१ ॥ विपाकवति ना तु स्याद् विषाणी वृषभे गजे । विषाणवति तु त्रि स्याद् विषयी तु महीपतौ ॥ १७३२ ॥ विषयस्थजने पुंसि मन्मथेऽप्यथ भेद्यवत् । विज्ञेयो विषयोपेते ब्रूते त्वजय ईदृशम् ॥ १७३३ ॥ विषयासक्तपुरुष इति नप् त्विन्द्रियेऽथ ना । विधर्मा ह्यहिते हर्षनन्दी त्वाह महामतिः ॥ १७३४ ॥ व्यतीचार इति त्रिस्तु भवेद् विगतधर्मके । सामप्रभेदे तु क्लीबं पुन्नपुंसकयोः पुनः ॥ १७३५ ॥ विहायो वियति द्वे तु विहगे महति त्रिषु । स्तेने च ना तु वीरोज्झो योऽग्निहोत्रं स्वयं नहि ॥ १७३६ ॥ १. 'विषय ईदृशः ॥' च. पाठः. 'गजन्मनि' इति स्यात् । २. 'यो' ङ. पाठः