पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२०० नानार्थार्णवसंक्षेपे वेत्रयुक्ते वेत्रवती पुनः स्त्री निम्नगान्तरे । वैदर्भी तु स्त्रियां काव्यरीतिभेदे दुरालभा ॥ १७४८ ॥ इति प्रतीतस्तम्बे च वैदर्भं त्वभिधेयवत् । विदर्भदेशसम्बन्धे वैदेही तु स्त्रियामियम् || १७४९ ॥ रोचनायामपि प्राह रभसः शब्दवित्तमः । मैथिल्यामपि पिप्पल्यां स्याद् विदेहनृपे तु ना ॥ १७५० ॥ मर्त्यजात्यन्तरे तु द्वे वैश्यायां शूद्रजे तथा । ब्राह्मण्यां वैश्यजाते च वैतसस्तु पुमानयम् || १७५१ ॥ स्यात् पुंस्प्रजनने त्रिस्तु विकारे वेतसस्य हि । वैदिकस्तु पुमान् ब्रह्मचारिणि स्यादधीतवान् ॥ १७५२ ॥ यो वेदं तत्र वेदे तु भवे स्याद् भेद्यलिङ्गकः । वैशाखस्तु पुमान् मन्थदण्डे माधवमासि च ॥ १७५३ ॥ अस्त्री तु धानुष्काणां स्यात् स्थितिमेदे स चेदृशः । त्रिवितस्त्यन्तरौ पादौ यत्र तत्र स्त्रियां पुनः ॥ १७५४ ॥ पौर्णमास्यां विशाखाख्यनक्षत्रयुजि सा तथा । गजस्य पूर्वपादस्य नखादूर्ध्वं हि सप्तधा ॥ १७५५ ॥ कृतस्योर्ध्वस्थभागे च भेद्यलिङ्गं तु वैष्णवम् । विष्णुभक्ते तथा विष्णुदेवते विष्णुयोगिनि ॥ १७५६ ।। ना तु सप्तदशारत्नेर्यूपस्यारभ्य मूलतः । ज्ञेय स्त्रयोदशेऽरत्नौ वैष्णवी तु स्त्रियामियम् ॥ १७५७ ॥ सप्तानामपि मातॄणामेकस्यां स्यात् तथैव सा । नवानां विष्णुशक्तीनामेकस्यामपि नप् पुनः ॥ १७५८ ॥ तवाहंसोमवर्गस्य साम्नोः प्रथमयोः स्मृतम् । वैणवस्तु द्वयोर्मर्त्यजातिभेदे यदुद्भवः ॥ १७५९ ॥ १. 'द' ग. च. पाठः,