पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । पुल्लिङ्गं तु विजानीयात् स्तम्बे सलिलसम्भवे । दन्तबीज इति ख्याते शृङ्गारी तु पुमानयम् ॥ १८५३ ॥ पूगवृक्षे सुवेषे तु त्रिरथो श्लेष्मलः पुमान् । गोधूमधान्ये त्रिषु तु श्लेष्मवच्छेष्मकारिणोः ॥ १८५४ ॥ श्लेष्मघ्नी तु स्त्रियामुक्ता पिण्यामल्ल्योर्मनीषिणा । रभसेन त्रिषु त्वेष श्लेष्मणो हन्तरि स्मृतः ॥ १८५५ ॥ शैलूषस्तु नटे द्वे स्यात् कितवे च पुमान् पुनः । शण्डजातौ च बिल्वे च शैशवं तु नपुंसकम् ॥ १८५६ ॥ शिशुत्वेऽप्युभयोः साम्नोरुच्चैतागीतयोस्त्रि तु । शिशुसम्बन्धिनि क्ली तु शैलेयं तार्क्ष्यशैलके ॥ १८५७ ॥ कालानुसार्यसंज्ञे च धातुभेदे तथैव तत् । सिन्धूत्वलवणे द्वे तु मधुपे स्यात् त्रिषु त्वतः ॥ १८५८ ॥ शैवली शैवलवति स्त्री तु शैवलिनी धुनौ । शैलाटस्तु द्वयोः सिंहे किराते च पुमान् पुनः ॥ १८५९ ॥ देवले शुक्ककाचे च रभसेनेदमीरितम् । अथ क्ली शोभनं हेम्नि धातोरर्थे च शोभ ( ने ! तेः) ॥ १८६० ॥ त्रि तु स्यात् सुन्दरे क्ली तु शोधनं शुद्धिकर्मणि । अना तु शोधयत्यर्थे शोधना ना तु शोधनः ॥ १८६१ ॥ अङ्कोलवृक्षे स्त्री तु स्यात् सम्भार्जन्यां हि शोधनी । त्रिस्तुं स्यात् साधने शुद्धेः शोषकस्तु पुमानयम् ॥ १८६२ ॥ वास्तुदेवविशेषे स्यात् कोष्ठश्रेणौ हि पश्चिमे । आरभ्य दक्षिणात् कोष्ठात् कोष्ठे तिष्ठति सप्तमे ॥ १८६३ ॥ यस्तत्र त्रिः पुनः शोष्टृशोपयित्रोरथो पुमान् । करञ्जभेदे षड्ग्रन्थः षड्ग्रन्था तु स्त्रियामियम् ॥ १८६४ ।। १ 'बा' ङ. न. पाठ: २. 'का' ग. पाठः. ३. 'तु' च. पाठ:- २०९