पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१० नानार्थणवसंक्षेपे भेषजे पिप्पलीमूलसंज्ञे स्यादपरे पुनः । आहुः शुक्लवचायां तां वचामात्रे परे विदुः ॥ १८६५ ॥ शेट्यां चाथ षडश्रा स्त्री स्यादागलकपादपे । प्रसिद्धे चापि शार्ङ्गष्ठादासीप्रभृतिभिः पदैः ॥ १८६६ ॥ स्थाव (रैः स्त्री ? रे त्रि) तु षट्कोणे पाडवस्तु पुमानयम् | गतिप्रभेदे स्यादम्लमधुरोन्मिश्रिते रसे ॥ १८६७ ॥ एतद्रससमायुक्तं यत् तत्रायं त्रिषु स्मृतः । षाण्मासी तु स्त्रियां श्राद्धे कर्तव्ये मासि सप्तमे ॥ १८६८ ॥ प्रेतस्य त्रि तु सम्बद्धे पणमास्याः पाष्टिकं तु नप् । व्रतभेदे षष्ठकालभोजने च प्रवर्तते ॥ १८६९ ॥ भेद्यवत् तु क्रतुह्तषष्ठाहभववरनि । सर्वज्ञो ना महादेवे बुद्धेऽप्येकेऽथ भेद्यवत् ॥ १८७० ।। सर्ववेदिन्यथो पुंसि समयो नपि चापरे । सङ्केता चार सिद्धान्तकालेषु शपथे तथा ॥ १८७१ ॥ · क्रियाकारे चाजयस्तु ब्रूते निर्देशसम्पदोः । भाषायां च वयं त्वेनं ब्रूमहे सङ्गमे नरि ॥ १८७२ ॥ सङ्गरस्तु प्रतिज्ञायां क्रियाकारे च नापदि । युद्धे विषे तु रभसः क्लीचं तु स्याच्छमीफले ॥ १८७३ ॥ सगरस्तु पुमान् पूर्वराजभेदे नपि त्वदुः । व्योनि त्रिर्गरलेन स्यात् सहितेऽथ नृलिङ्गकः ।। १८७४ ।। सभाह्यः कुञ्जरे युद्धयोग्येऽथो भेद्यलिङ्गकः । सन्नद्धव्ये स्पन्दनं तु क्ली किञ्चिञ्चलनेऽथ ना ॥ १८७५ ॥ तिमिशाख्यद्रुमे क्ली तु स्यन्दनं स्रवणे जले | रथे तु ना स्यन्दनी तु स्त्रीलिङ्गा स्यादू ग्रहभ्रमे ॥ १८७३ ।। १. 'षष्टयां चा' ग. च. पाठः, २. 'नृ' ङ. पाठ:. ३. 'ने तथा' ग. पाठ: