पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । सरकोऽस्त्री मणौ शीथुपाने चषकशीथुनोः । भेद्यवत् तु भवेत् साधु सर्तर्यथ सगोत्रवाक् ॥ १८९९ ॥ एकगोत्रे द्वयोस्त्रिस्तु गोत्रेण सहितेऽथ नप् । सहजं स्यात् स्वभावे क्लीपुंस्येनं रभसोऽभ्यधात् ।। १९०० ।। सहोत्पन्ने विजानीयात् सग (ह्यं ?भ्यं ) चापि भेद्यवत् । अथात्र धीरैः सन्दष्टशब्दः पुंसि प्रकीर्तितः ।। १९०१ ॥ गाथकानां कण्ठदोषभेदे सम्मिश्ररूपके । त्रिस्तु सन्दंशनस्य स्यात् कर्मभूते तथैव च ॥ १९०२ ॥ यमकस्य प्रभेदे च सरटस्तु द्वयोरयम् । कृकलासे स्त्रियां तु स्यात् सरटी नीलिकाह्वये * ॥ १९०३ ॥ लोहभेदेऽथ सरल: पूतिकाष्ठाह्वयद्रुमे । पुमान् विदग्धे तु त्रि स्यादृजौ च प्रियवादिनि ॥ १९०४ ॥ पुनर्हर्ष: समाचष्टे सरण्डस्तु पुमानयम् । तृणानां समवायेऽथ कृमिजात्यन्तरे द्वयोः ।। १९०५ ।। स्तम्बजं तु क्लीबलिङ्गमुशीरें भेद्यवत् पुनः । स्तम्बजातेऽथ पुंसि स्यात् स्रवणः कतकाह्वये ॥ १९०६ ॥ वृक्षे क्ली तु सुतौ क्ली तु सलज्जं स्यात् सुगन्धिके । स्तम्बे दमनकाख्ये स्याल्लज्जावति तु भेद्यवत् ॥ १९०७ ॥ समुद्रस्तु पुमानब्धौ छन्दस्युत्कृतिसंज्ञके । आकाशे च तथा सङ्ख्याभेदे चैवंविधः स च ॥ १९०८ ॥ शताद् दशगुणं या स्यात् सङ्ख्या यत्र त्रयोदश (?) । शाश्वतस्तु नपि प्राह समुद्रं देहलक्षणे ॥ १९०९ ॥ १. 'त्रैश्च स' क. ङ. च. पाठः, २. 'तु' क. ङ. च. पाठ: ३. 'ल' क. च. पाठः, 'अथ परे

  • 'मीलिकायां तु सरटी' (पृ. ४३. लो. २७) इति तु वैजयन्ती ।

दशगुणोत्तराः । शतं सहस्रमयुतं नियुतं प्रयुतार्बुदे । न्यर्बुदं बृन्दखर्वे च निखर्वे शङ्खमम्बुजम् । समुद्रो मध्यमन्तं च परार्धे च यथाक्रमम् ।' (पू. १८८, श्लो, २७, २८, २९) इति वैजयन्ती, २१३