पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१४ नानार्थार्णवसंक्षेपे त्रिस्तु स्यान्मुद्रया युक्ते समुद्रस्तु पुमानयम् । सम्पुटे त्रिस्तु सहिते मुद्गेनाथ नपुंसकम् ।। १९१० ॥ शरस्यारोपणे चापे सन्धानं काञ्जिकादिनः । अभिषुत्यां काञ्जिके च श्लेषणे. चाथ सा स्त्रियाम् ।। १९११ ॥ सन्धानी रूप्यशालायां वार्ताक्याश्च तथान्तरे । गिरिप्रियासमाख्येऽथ भेद्यवत् सन्धिसाधने ॥ १९१२ ॥ समानस्तु पुमान् वायुभेदे देहान्तरस्थिते । त्रिस्तु साध्वेकतुल्येषु मानेन सहिते तथा ॥ १९१३ ॥ सज्जनस्तु पुमान् साधौ कुलीने भेद्यलिङ्गकम् । क्लीवं तु रभसो ब्रूत उपरक्षणघट्टयोः ॥ १९१४ ॥ स्त्रियां तु सज्जना हस्तिकल्पनायामथो पुमान् । सर्षपस्त्वोषधीभेदे तुन्तुभाये स्त्रियां पुनः ॥ १९१५ ॥ सर्षपी फलिनी संज्ञवृक्षे व्याध्यन्तरे तथा । स्वस्तिकस्तु पुमान् गेहवास्तुविन्यसनान्तरे || १९१६ ॥ त्रिकोणसंज्ञके चापि स्त्रीणां स्याद् भूषणान्तरे । सुनिषण्णाह्वये शाकस्तम्बे पङ्कसमुद्भवे ॥ १९१७ ॥ द्वे तु चाषसमाख्ये स्यात् पक्षिभेदेऽथ पुंस्ययम् | स्वरितः स्वरभेदे स्यादुच्चनीचयात्मके ॥ १९९८ ॥ त्रि तु तद्वत्यपि स्याच्च स्वर्गते स्व (रससर) Sस्तु ना। भ्रातरि की तु दिवसे गेहे चाथ द्वयोरयम् ।। १९१९ ॥ सवर्णो ब्राह्मणाज्जाते क्षत्रियायां विवाहतः । मर्त्यजात्यन्तरे त्रिस्तु मर्त्यै स्यादेकवर्णके ॥ १९२० ॥ १. 'न्द' क. च. पाठ: ई 'सहजः स्वसरो भ्राता' (पृ. १७५. श्लो. ३१) इति वैजयन्ती |