पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । तुल्यवर्णकमात्रे च संक्रमस्त्वस्त्रियामयम् । स्याद् दुर्गसञ्चरे ना तु पूर्वाधिष्ठितमाश्रयम् ॥ १९२१ ॥ उज्झित्वान्याश्रयप्राप्तौ शब्दशास्त्रविदामपि । गुणवृद्धिनिषेधस्य निमित्ते प्रत्यये तथा ॥ १९२२ ॥ अथात्र पठ्यते सद्भिः पुन्नपुंसकयोरयम् । सङ्गमो मेलके ना तु व्रतभेदे तपस्विनाम् || १९२३ ॥ पञ्चरात्रं पयःपाने सङ्ग (म त) *स्तु पुमानयम् | दिवसस्य विभक्तस्य चतु(र्थौ ?धां ) शे द्वितीयके ॥ १९२४ ॥ पञ्चरात्रपयःपानवतेऽथ मिलिते त्रिषु । सङ्करोऽग्निचटत्कारे सम्मार्जन्यवपुञ्जिते ॥ १९२५ ॥ सङ्कीर्णे सङ्करी† तु स्त्री कन्याभेदे नृदूषिते । †सहर्षस्तु पुमान् वार्यौ त्रि स्पर्धनसमानयोः ॥ १९२६ ॥ सरणिस्तु पुमान् सूर्ये स्त्री तु स्यात् पङ्किमार्गयोः । सङ्घाते च सिरायां च संकृतिस्तु पुमानयम् ॥ १९२७ ।। ऋषिभेदे द्वयोस्तु स्यात् तद्वंश्येषु स्त्रियां पुनः । षण्णवत्यक्षरे छन्दोभेदेऽपि द्वादशाक्षरे ||१९२८ ॥ क्ली त्वारण्यकसाम्नि स्यात् स्वादोरित्थेत्यृचि स्थिते । समाधिस्तु पुमान् ध्याने नीवाके च समर्थने ॥ १९२९ ॥ प्राणिद्यूते प्रतिज्ञायां तुल्यत्वे भेद्यवत् पुनः । सम आधिर्भवेद यस्य तत्र स्यात् तु द्वयोरयम् ।। १९३० ॥ २१५ १. 'दोषे नृ' क. ङ. च. पाठ:.'

  • ‘पश्चरात्रं पयःपानं सङ्गमः सागः' (पृ. ९.५. श्री. १४७) इति, 'दिनादौ प्राह्लपूर्वाह्नौ

ततः सङ्गतसङ्गवाँ' (पु. २२. वैजयन्ती | + 'सङ्कारी भुक्तकन्यायाम्' इति तु हेमचन्द्रः, 'नवदूषितकन्यायां सङ्कारी पुनरुच्यते' इति मेदिनी च । + 'संदर्षस्तु प्रमोदेऽपि स्पर्धायां च प्रभजने' इति तु मेदिनी, 'संहर्षः पवने मुदि | स्पर्धायां च' इति हेमचन्द्रश्च ।