पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । साधनं तु धने शेफे सिद्धावनुगतौ गतौ । मारणे मृतसंस्कारेऽप्युपायेऽप्यर्थदापने ॥ १९४३ ॥ सेनाङ्गे यातनायां च क्लीबं स्यादपुमान् पुनः । निर्वर्तनायां मन्त्रादेरभीष्टफलदीकृतौ ।। १९४४ ॥ साधनं साधना चेति रूपद्वयमिह स्मरेत् । साहसं (तु? त्व) स्त्रियां दण्डशब्दपर्यायके दमे || १९४५ ॥ क्लीं तु तत् स्याद् बलात्कारे वयं तु ब्रूमहे परम् । अतर्कितप्रवृत्तौ च साहसं क्लीत्यथाजयः ॥ १९४६ ॥ कृतकार्ये त्रिरित्येवं साहस्रं तु नपुंसकम् ।- सहस्राणां समूहेऽथ त्रिः सहस्रवति स्मृतम् ॥ १९४७ ॥ सहस्रेण च निर्वृत्त एकाहऋतुषु वयम् । चतुर्षु पुंसि साहस्रः सामजस्तु द्वयोर्गजे ॥ १९४८ ॥ त्रि तु सामसमुद्भूते सावनस्तु पुमानयम् । संवत्सर विशेषे स्यात् षष्टित्रिशतवासरे ॥ १९४९ ॥ सवनस्य तु सम्बन्धिन्येष त्रिः सहिते तथा । अवनेनाथ सामुद्रमब्धिसम्बन्धिनि त्रिषु ॥ १९९० ॥ क्ली देहलक्षणेऽथ त्रिः सावित्रः सवितुर्भवेत् । सम्बन्धिनि स्त्रियां तु स्यात् सावित्री द्विज़विश्रुते ॥ १९५१ ॥ विश्वामित्रेण दृष्टे स्यादृग्भेदेऽनाभिकाङ्गुलौ । सायकस्तु शरे खड्गे वज्रे ना त्रिस्तु (घा ? सा)तरि ॥ १९५२ ॥ सारिका तु स्त्रियां * काश्यवीणाशब्देन विश्रुते । तु वीणाभेदे त्रिषु त्वेष सारकः सर्तरि स्मृतः ॥ १९९३ ॥ २१७

  • "काण्डवीणा कुवीणा च ढकारी किन्नरीति च । सारिका कुड्खुणी चाथ" (पृ. १४६.

१२८) इति तु वैजयन्ती ।